SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं निर्यक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 398 // श्रुतस्कन्ध:१ पञ्चममध्ययन लोकसारः, षष्ठोद्देशकः सूत्रम् 169 कुमार्गपरित्यागः रागद्वेषहानिश्च स्थितवस्तुसद्भावमवधारयेद् // 168 // अवधार्य च किं कुर्यादित्याह निद्देसं नाइवट्टेज्जा मेहावी, सुपडिलेहिया सव्वओ सव्वप्पणा सम्मं समभिण्णाय, इह आरामं परिण्णाय अल्लीणगुत्ते परिव्वए निट्ठियट्ठी वीरे आगमेण सया परक्कमेज्जहासि॥सूत्रम १६९॥त्तिबेमि॥ निर्दिश्यत इति निर्देश:- तीर्थकराद्युपदेशस्तं नातिवर्तेत मेधावी मर्यादावानिति / किं कृत्वा निर्देशं नातिवर्तेतेत्यत आहसुष्टु प्रत्युपेक्ष्य हेयोपादेयतया तीर्थिकवादान् सर्वज्ञवादं च सर्वतः सर्वैः प्रकारैर्द्रव्यक्षेत्रकालभावरूपैः सर्वात्मना सामान्यविशेषात्मकतया पदार्थान् पर्यालोच्य सहसन्मत्यादित्रिकेण परिच्छिद्य सदाऽऽचार्यनिर्देशवर्ती तीर्थिकप्रवादनिराकरणं कुर्यात्, किं च कृत्वेत्यत आह-सम्यगेव स्वपरतीर्थिकवादान् समभिज्ञाय बुद्धा ततो निराकरणं कुर्यात् / किंच- इह अस्मिन् मनुष्यलोके आरमणमारामो रतिरित्यर्थः, स चाराम: परमार्थचिन्तायामात्यन्तिकै कान्तिकरतिरूप: संयमस्तमासेवनपरिज्ञया परिज्ञाय आलीनो गुप्तश्च परिव्रजेत् संयमानुष्ठाने विहरेत्, किंभूत इत्याह- निष्ठितो मोक्षस्तेनार्थी यदिवा निष्ठितः- परिसमाप्त: अर्थ:प्रयोजनं यस्य स निष्ठितार्थ: वीर: कर्मविदारणसहिष्णुःसन् आगमेन सर्वज्ञप्रणीताचारादिना सदासर्वकालं पराक्रमेथाः कर्मरिपून् प्रति मोक्षाध्वनि वा गच्छेः॥१६९॥ इत्यधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / किमर्थं पुन: पौन:पुन्येनोपदेशदानमित्याह उडे सोया अहे सोया, तिरियं सोया वियाहिया। एए सोया विअक्खाया, जेहिं संगति पासह।सू०गा० 13 // / श्रोतांसि-कानवद्वाराणि तानि च प्रतिभवाभ्यासाद्विषयानुबन्धादीनि गृह्यन्ते, तत ऊर्दू श्रोतांसि-वैमानिकाङ्गनाऽभिलाषेच्छा वैमानिकसुखनिदानं वा, अधो भवनपतिसुखाभिलाषिता, तिर्यग् व्यन्तरमनुष्यतिर्यग्विषयेच्छा, यदिवा प्रज्ञापका 0 किं कृत्वे (प्र०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy