________________ पञ्चममध्ययन लोकसारः, नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 397 // त्यागः पुरुषस्याप्यकर्तृत्वे संसारोद्वेगमोक्षौत्सुक्यभोक्तृत्वाद्यभावः स्यादिति, उक्तं च-न विरक्तो न निर्विण्णो, न भीतो भवबन्धनात्।। श्रुतस्कन्धः१ न मोक्षसुखकाङ्क्षी वा, पुरुषो निष्क्रियात्मकः॥१॥ कः प्रव्रजति साङ्ख्यानां, निष्क्रिये क्षेत्रभोक्तरि। निष्क्रियत्वात्कथं वाऽस्य, क्षेत्रभोक्तृत्वमिष्यते?॥२॥इति / तथा शौद्धोदनिशिष्यका यत्सत्तत्सर्वं क्षणिकमित्येवं व्यवस्थिताः, तत्रोत्तरम्, यदि निरन्वयो षष्ठोद्देशकः विनाशः स्यात् ततः प्रतिनियतः कार्यकारणभाव एव न स्यात्, एकसन्तानान्तर्गतत्वात्स्यादिति चेत्, अशिक्षितस्योल्लापः, सूत्रम् 168 तथाहि-न सन्तानिव्यतिरेकेण कश्चित्सन्तानोऽस्ति, तथा च सति पूर्वकालक्षणावस्थायित्वमेव कारणत्वम्, एवं च सर्व कुमार्गपरिसर्वस्य कारणं स्यात्, सर्वस्य पूर्वकालक्षणावस्थायित्वाद्यत्किञ्चिदेतदिति, किं च यज्जातमात्रमेव प्रध्वस्तं तस्य का क्रिया / रागद्वेषहानिश्च कुम्भे?। नोत्पन्नमात्रभग्ने क्षिप्तं सन्तिष्ठते वारि॥१॥ कर्तरि जातविनष्टे धर्माधर्मक्रिया न सम्भवति / तदभावे बन्धः को बन्धा-भावे च को मोक्षः? // 2 // इत्यादि / बार्हस्पत्यानां तु भूतवादेनात्मपुण्यपापपरलोकाभाववादिनां निर्मर्यादतया जनतातिगानां न्यक्कारपदव्याधानमनुत्तरमेवोत्तरमिति / अपिच अब्रह्मचर्यरक्तैर्मूढैः परदारघर्षणाभिरतैः / मायेन्द्रजालविषवत्प्रवर्तितमसत्किमप्येतत्॥ १॥तथा मथ्या च दृष्टिर्भवदुःखधात्री, मिथ्यामतिश्चापि विवेकशून्या। धर्माय येषां पुरुषाधमानां, तेषामधर्मो भुवि कीडशोऽन्यः? 2 // इत्यनया दिशा सर्वेऽपि तीर्थिकवादाः सर्वज्ञवादमनुसृत्य निराकार्या इति स्थितम् / तन्निराकरणं सर्वज्ञप्रवादं निराकार्य चतीर्थिकप्रवादमेभिस्त्रिभिः प्रकारैर्जानीयादित्याह-मननं मति:- ज्ञानं ज्ञानावरणीयक्षयक्षयोपशमान्यतरसद्धावानन्तरमेव सहसा- तत्क्षणमेव मत्या प्रातिभबोधावध्यादिज्ञानेन परिच्छिन्द्यात् सह वा ज्ञानेन ज्ञेयं सच्छोभनया मिथ्यात्वकलङ्कारहितया मत्याऽवगच्छेत्, स्वपरावभासकत्वान्मतेरिति, कदाचित्परव्याकरणेनाप्यवगच्छेत् पर:- तीर्थकृत्तस्य तेन वा व्याकरणं-यथा 0 मनुश्रित्य (मु०)। 0 तथाऽन्येषामा० (प्र०)। // 397 //