SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 375 // श्रुतस्कन्धः 1 पञ्चममध्ययनं लोकसारः, चतुर्थोद्देशकः सूत्रम् 158 एकाकिनोदोषाः उक्ता: चोदिता: कुप्यन्ति, के ते?- मानवा मनुजा: क्रोधवशगा भवन्ति, ब्रुवते च-कथमहमनेनेयतांसाधूनांमध्ये तिरस्कृतः, किं मया कृतं?, अथवाऽन्येऽप्येतत्कारिणः सन्त्येव, ममाप्येवम्भूतोऽधिकारोऽभूत्, धिग्मे जीवितमित्यादि, महामोहोदयेन क्रोधतमिस्राच्छादितदृष्टयः उज्झितसमुचिताचारा उभयान्यतराव्यक्ता मीना इव गच्छसमुद्रार्निगत्य विनाशमाप्नुवन्ति, यदिवा वचसाऽपि यथा क इमे लुञ्चिता: मलोपहतगात्रयष्टयः प्रगेतनावसर एवास्माभिर्द्रष्टव्या इत्यादिनोक्ता एके क्रोधान्धा: कुप्यन्ति मानवाः, अपिशब्दात्कायेनापि स्पृष्टाः कुप्यन्ति, कुपिताश्चाधिकरणादि कुर्वन्तीत्येवमादयो दोषा अव्यक्तैकचर्यायां गुर्वादिनियामकाभावात्प्रादुष्प्युरिति, गुरुसान्निध्ये चैवम्भूत उपदेशः संभाव्येत, तद्यथा- आक्रुष्टेन मतिमता तत्त्वार्थान्वेषणे मति: कार्या। यदि सत्यं क: कोप:? स्यादनृतं किं नु कोपेन? // 1 // तथा- अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते? | धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि॥२॥इत्यादि, किं पुनः कारणं वचसाऽप्यभिहिता ऐहिकामुष्मिकापकारकारिण: स्वपरबाधकस्य क्रोधस्यावकाशं ददतीत्याह- उन्नतोमानोऽस्येत्युन्नतमानः, उन्नतंवाऽऽत्मानं मन्यत इति,सचैवम्भूतो नरोमनुष्यो महता मोहेन-प्रबलमोहनीयोदयेन अज्ञानोदयेन वा मुह्यति कार्याकार्यविचारविवेकविकलोभवति,सच मोहमोहितः केनचिच्छिक्षणार्थमभिहितो मिथ्यादृष्टिना वा वाचा तिरस्कृतो जात्यादिमदस्थानान्यतरसद्भावेनोन्नतमानमन्दरारूढः कुप्यति, मामप्येवमयं तिरस्करोति, धिग्मे जाति पौरुषं विज्ञानं चेत्येवमभिमानग्रहगृहीतो वायात्रादपि गच्छान्निर्गच्छति, तन्निर्गतो वाऽधिकरणादिविडम्बनयाऽऽत्मानं विडम्बयति, अथवोन्नम्यमानः केनचित् दुर्विदग्धेनाहोऽयं महाकुलप्रसूत आकृतिमान् पटुप्रज्ञो मृष्टवाक् समस्तशास्त्रवेत्ता सुभगःसुखसेव्यो वेत्यादिना वचसा तथ्येनातथ्येन वोत्प्रास्यमान उन्नतमानो गर्वाध्मातोमहता चारित्रमोहेन मुह्यति संसारमोहेन. ७०वम्भूतोनिकारोऽभूत् (प्र०)। // 375 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy