________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 77 // स्वरूपम् केवलिनां निश्चयेन गम्यो न छद्मस्थानामिति / यद्यपि च प्रव्रज्याभिगमोत्तरकालं श्रुतसागरमवगाहमानःसंवेगवैराग्यभावना श्रुतस्कन्धः१ भावितान्तरात्मा कश्चित्प्रवर्द्धमानमेव परिणामं भजते, तथा चोक्तं जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउल्लं / तह तह प्रथममध्ययनं शस्त्रपरिज्ञा, पल्हाइ मुणी नवनवसंवेगसद्धाए॥१॥ (बृ०क०भा०११६७)तथापि स्तोक एव तादृक् बहवश्च परिपतन्ति, अतोऽभिधीयते / तृतीयोद्देशकः तामेवानुपालयेदि ति, कथं पुनः कृत्वा श्रद्धामनुपालयेदित्याह- विजहे त्यादि, 'विहाय' परित्यज्य विस्रोतसिकां शङ्काम्, सा सूत्रम् 21 च द्विधा सर्वशङ्का देशशङ्काच, तत्र सर्वशङ्का किमस्ति आर्हतो मार्गो नवेति, देशशङ्का तु किं विद्यन्तेऽप्कायादयो जीवाः? अनगारविशेष्य प्रवचनेऽभिहितत्वात् स्पष्टचेतनात्मलिङ्गाभावान्न विद्यन्त इति वा, इत्येवमादिकामारेकां विहाय सम्पूर्णाननगारगुणान् पालयेत्, यदिवा विस्रोतांसि द्रव्यभावभेदात् द्विधा-तत्र द्रव्यविस्रोतांसि नद्यादिस्रोतसांप्रतीपगमनानि, भावविस्रोतांसि तु मोक्षं प्रति सम्यग्दर्शनादिस्रोतसा प्रस्थितानां विरूपाणि, प्रतिकूलानि गमनानि भावविस्रोतांसि, तानि विहाय / सम्पूर्णानगारगुणभाग् भवति, श्रद्धां वाऽनुपालयेदिति, पाठान्तरं वा विजहित्ता पुवसंजोगं पूर्वसंयोगः- मातापित्रादिभिः, अस्य चोपलक्षणार्थत्वात्पश्चात्संयोगोऽपि श्वशुरादिकृतो ग्राह्यस्तं विहाय त्यक्त्वा श्रद्धामनुपालयेदि ति मीलनीयम् // 20 // तत्र यस्यायमुपदेशो दीयते यथा विहाय विस्रोतांसि तदनु श्रद्धानुपालनं कार्यं स एवाभिधीयते- न केवलं भवानेवापूर्वमिदमनुष्ठानमेवंविधं करिष्यति, किं त्वन्यैरपि महासत्त्वैः कृतपूर्वमिति दर्शयितुमाह पणया वीरा महावीहिं। सूत्रम् 21 // प्रणताः प्रह्वाः वीराः परीषहोपसर्गकषायसेनाविजयात् वीथि:-पन्थाः महांश्चासौ वीथिश्च महावीथिः- सम्यग्दर्शनादि-8 ®यथा यथा श्रुतमवगाहतेऽतिशयरसप्रसरसंयुतमपूर्वम् / तथा तथा प्रह्लादते मुनिर्नवनवसंवेगश्रद्धया // 1 // 7 मार्ग उत नेति (प्र०)। // 77 //