________________ विमोक्षम्, श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 484 // आ-समन्ताद्वतो- व्यवस्थित आवृत्तो, यदिवा शीतस्पर्श वातादिजनितं दुःखविशेषमसहिष्णुस्तच्चिकित्साया अकरणतया श्रुतस्कन्धः१ वसुमान् सर्वसमन्वागतप्रज्ञानेनात्मना आवृत्तो- व्यवस्थित इति, सचोपसर्गितोवातादिवेदनांचासहिष्णुः किं कुर्यादित्याह अष्टममध्ययन हुर्हेतौ यस्माच्चिराय वातादिवेदनां सोढुमसहिष्णुः, यदिवा यस्मात् सा सीमन्तिनी उपसर्गयितुमुपस्थिता विषभक्षणो चतुर्थोद्देशकः द्वन्धनाडुपन्यासेनापि न मुञ्चति ततस्तपस्विनः प्रभूततरकालनानाविधोपायोपार्जिततपोधनस्य तदेव श्रेयो यदेकः कश्चिन्निजैः सूत्रम् 211-212 सपत्नीकोऽपवरके प्रवेशित आरूढप्रणयप्रेयसीप्रार्थितस्तन्निर्गमोपायमलभमान आत्मोद्वन्धनाय विहायोगमनं तदाऽऽदद्याद्विषं स्व्याधुपसर्गेवा भक्षयेत् पतनं वा कुर्याद् दीर्घकालं वा शीतस्पर्शादिकमसहिष्णुः सुदर्शनवत् प्राणान् जह्यात् / ननु च वेहानसादिकं विधि: बालमरणमुक्तम्, तच्चानाय, तत्कथं तस्याभ्युपगमः?, तथा चागमः इच्चेएणं बालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहि अप्पाणं संजोएइ जाव अणाइयं च णं अणवयग्गं चाउरतं संसारकंतारं भुजो भुज्जो अणु परियट्टइ त्ति, अत्रोच्यते, नैष दोषोऽत्रास्माकमार्हतानाम्, नैकान्ततः किञ्चित्प्रतिषिद्धमभ्युपगतं वा मैथुनमेकं विहाय, अपितु द्रव्यक्षेत्रकालभावानाश्रित्य तदेव प्रतिषिध्यते तदेव चाभ्युपगम्यते, उत्सर्गोऽप्यगुणायापवादोऽपि गुणाय कालज्ञस्य साधोरिति, एतदर्शयितुमाह-दीर्घकालं संयमप्रतिपालनं विधाय संलेखनाविधिना कालपर्यायेण भक्तपरिज्ञादिमरणं गुणायेति, एवंविधे त्ववसरे तत्रापि वेहानसगार्द्धप्रष्ठादिमरणे अपि कालपर्याय एव, यद्वत्कालपर्यायमरणं गुणाय एवं वेहानसादिकमपीत्यर्थः, बहुनाऽपि कालपर्यायेण यावन्मानं कर्मासौ क्षपयति तदसावल्पेनापि कालेन कर्मक्षयमवाप्नोतीति दर्शयति-सोऽपि वेहानसादेर्विधाता, न केवलमानुपूर्व्या भक्त / सादावधाता, नकवलमानुपूच्या भक्त // 484 // परिज्ञादे: कर्तेत्यपिशब्दार्थः, तत्र तस्मिन् वेहानसादिमरणे विअंतिकारए त्ति विशेषेणान्तिय॑न्ति:- अन्तक्रिया तस्याः कारको 0 इत्येतेन बालमरणेन म्रियमाणे जीवोऽनन्तैनैरयिकभवग्रहणैरात्मानं संयोजयति यावदनादिकं चानवदग्रं चातुरन्तं संसारकान्तारं भूयो भूयः परिवर्त्तते /