SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ अष्टममध्ययन विमोक्षम्, चतुर्थोद्देशकः सूत्रम् 211-212 स्त्र्याधुपसर्गविधिः अचेलगत्ते पसत्थे भवति, तंजहा- अप्पा पडिलेहा 1 वेसासिए रूवे 2 तवे अणुमए 3 लाघवे पसत्थे 4 विउले इंदियनिग्गहे 5 // 210 नियुक्ति // एतच्च भगवता प्रवेदितमिति दर्शयितुमाहश्रीशीला० वृत्तियुतम् A जहेतं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओसव्वत्ताएसम्मत्तमेव समभिजाणिया।सूत्रम् 211 // श्रुतस्कन्धः१ यदेतद्भगवता- वीरवर्द्धमानस्वामिना प्रवेदितं तदेवाभिसमेत्य- ज्ञात्वा सर्वतः सर्वैः प्रकारैः सर्वात्मतया सम्यक्त्वमेव समत्वं // 483 // वा-सचेलाचेलावस्थयोस्तुल्यतां समभिजानीयात् आसेवनापरिज्ञया आसेवेतेति ॥२११॥यः पुनरल्पसत्त्वतया भगवदुपदिष्ट नैव सम्यग् जानीयात्स एतदध्यवसायी स्यादित्याह___जस्स णं भिक्खुस्स एवं भवइ- पुट्ठो खलु अहमंसि नालमहमंसि सीयफासं अहियासित्तए, से वसुमं सव्वसमन्नागयपन्नाणेणं 9 अप्पाणेणं केइ अकरणयाए आउट्टेतवस्सिणो हुतं सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियाए, सेऽवि तत्थ विअंतिकारए, इच्चेयं विमोहायतणं हियं सुहं खमं निस्सेसं आणुगामियं // सूत्रम् २१२॥त्तिबेमि॥८-४॥ विमोक्षाध्ययने चतुर्थ उद्देशकः॥ Wणं इति वाक्यालङ्कारे यस्य भिक्षोर्मन्दसंहननतया एवम्भूतोऽध्यवसायो भवति, तद्यथा- स्पृष्टः खल्वहमस्मि रोगातङ्कः शीतस्पर्शादिभिर्वा स्त्र्याधुपसर्गर्वा, ततो ममास्मिन्नवसरे शरीरविमोक्षंकर्तुं श्रेयो नालंन समर्थोऽहमस्मि, शीतस्पर्श शीतापादित दुःखविशेषं भावशीतस्पर्श वा स्त्र्याधुपसर्ग अध्यासयितुं अधिसोढुमित्यतो भक्तपरिज्ञेङ्गितमरणपादपोपगमनमुत्सर्गत: कर्तुं / युक्तम्, न च तस्य ममास्मिन्नवसरेऽवसरो यतो मे कालक्षेपासहिष्णुरुपसर्गः समुपस्थितो रोगवेदनांवा चिराय सोढुं नालमतो वेहानसं गार्द्धपृष्ठं वा आपवादिकं मरणमत्र साम्प्रतम्, न पुनरुपसर्गितस्तदेवाभ्युपेयादित्याह- स साधुः वसु-द्रव्यं स चात्र संयमः स विद्यते यस्यासौ वसुमान्, सर्वसमन्वागतप्रज्ञानेनात्मना कश्चिदर्द्धकटाक्षनिरीक्षणादुपसर्गसम्भवे सत्यपि तदकरणतया
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy