________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 485 // व्यन्तिकारकः, तस्य हि तस्मिन्नवसरे तवहानसादिकमौत्सर्गिकमेव मरणम्, यतोऽनेनाप्यापवादिकेन मरणेनानन्ताः सिद्धाः- श्रुतस्कन्धः१ सेत्स्यन्ति च, उपसञ्जिहीर्षुराह- इत्येतत् पूर्वोक्तं वेहानसादिमरणं विगतमोहानामायतनं-आश्रयः कर्त्तव्यतया तथा हितं. अष्टमाध्ययन विमोक्षम्, अपायपरिहारतया तथा सुखं जन्मान्तरेऽपि सुखहेतुत्वात् तथा क्षमं युक्तं प्राप्तकालत्वात् तथा निःश्रेयसं कर्मक्षयहेतुत्वात् तथा पञ्चमोद्देशकः आनुगामिकं तदर्जितपुण्यानुगमनात्, इतिब्रवीमिशब्दौ पूर्ववद् / / 212 // विमोक्षाध्ययनस्य चतुर्थोद्देशकः समाप्तः / / सूत्रम् 213 भक्तपरिज्ञा॥अष्टमाध्ययने पञ्चमोद्देशकः॥ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके बालमरणंगा पृष्ठादिकमुपन्यस्तम्, इह तु तद्विपर्यस्तं ग्लानभावोपगतेन भिक्षुणा भक्तपरिज्ञाख्यं मरणमभ्युपगन्तव्यमित्येतत्प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं___ जे भिक्खूदोहिं वत्थेहिं परिवुसिए पायतइएहिं तस्स णं नो एवं भवइ-तइयं वत्थं जाइस्सामि, से अहेसणिज्जाइंवत्थाई जाइज्जा जाव एवं खु तस्स भिक्खुस्स सामग्गियं, अह पुण एवं जाणिज्जा-उवाइक्वंते खलु हेमन्ते गिम्हे पडिवण्णे, अहापरिजुन्नाई वत्थाई परिट्टविजा, अहापरिजुन्नाइवत्थाई परिठ्ठवित्ता अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ जहेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वत्ताए सम्मत्तमेव समभिजाणिया, जस्स णं भिक्खुस्स एवं भवइ-पुट्ठो अबलो अहमसि नालमहमंसि गिहतरसंकमणं भिक्खायरियं गमणाए, से एवं वयंतस्स परो अभिहडं 8 // 485 // (r) परिठ्ठवित्ता अदुवा एगसाडे (प्र०)। (r) से सेवं (प्र०)।