________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 286 // शीलमस्येत्यनवमदर्शी सम्यग्दर्शनज्ञानचारित्रवान्, एवम्भूतः सन् प्रजानुगां नन्दिं निर्विन्दस्वेति सण्टङ्कः / यश्चानवमसंदर्शी | श्रुतस्कन्धः१ स किम्भूतो भवतीत्याह- निसन्न इत्यादि, पापोपादानेभ्यः कर्मभ्यो निषण्णो-निर्विण्णः पापकर्मभ्यः पापकर्मसु वा कर्त्तव्येषु / | तृतीयमध्ययनं शीतोष्णीयं, निवृत्त इतियावत् // 115 // किंच द्वितीयोद्देशकः कोहाइमाणं हणिया यवीरे, लोभस्स पासे निरयं महंतं / तम्हा यवीरे विरए वहाओ, छिंदिन सोयं लहुभूयगामी ॥सूगा०८॥ सू०गा०८-९ | निष्कर्मदर्शिनः गंथं परिण्णाय इहऽज्ज! धीरे, सोयं परिणाय चरिज दंते / उम्मज ल«इह माणवेहि, नो पाणिणं पाणे समारभिजा सि // सू०गा० स्वरूपम् 9 // त्तिबेमि ॥॥शीतोष्णीयाध्ययने द्वितीयोद्देशकः // 3-2 // क्रोध आदिर्येषां ते क्रोधादयः मीयते- परिच्छिद्यतेऽनेनेति मानं-स्वलक्षणं अनन्तानुबन्ध्यादिविशेषः, क्रोधादीनां मानं क्रोधादिमानम्, क्रोधादि यो मानो- गर्व:क्रोधकारणस्तं हन्यात्, कोऽसौ?- वीरः, द्वेषापनोदमुक्त्वा रागापनोदार्थमाहलोहस्स इत्यादि, लोभस्यानन्तानुबन्ध्यादेश्चतुर्विधस्यापि स्थितिं विपाकं च पश्य, स्थितिमहती सूक्ष्मसम्परायानुयायित्वाद् / विपाकोऽप्यप्रतिष्ठानादिनरकापत्तेर्महान्, यत आगम:-मच्छा मणुआ य सत्तमि पुढविते च महालोभाभिभूताः सप्तमपृथिवीभाजोल भवन्तीति भावार्थः / यद्येवंततः किं कर्त्तव्यमित्याह- तम्हा इत्यादि, यस्माल्लोभाभिभूताः प्राणिवधादिप्रवृत्तितया महानरकभाजो भवन्ति, तस्माद्वीरो लोभहेतोः- वधाद्विरतः स्यात्, किं च छिंदिज्ज इत्यादि, शोकं भावोतो वा छिन्द्यात्- अपनयेत्, किम्भूतो?- लघुभूतो- मोक्षः संयमो वा तं गन्तुंशीलमस्येति लघुभूतगामी, लघुभूतं वा कामयितुंशीलमस्येति लघुभूतकामी, // 286 // पुनरप्युपदेशदानायाह- गन्थ मित्यादि, ग्रन्थं बाह्याभ्यन्तरभेदभिन्नं ज्ञपरिज्ञया परिज्ञाय इहाद्यैव कालानतिपातेन वीरः सन् 0 धीरः (मु०)।