________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 285 // श्रुतस्कन्धः 1 तृतीयमध्ययनं शीतोष्णीयं, द्वितीयोद्देशकः सूत्रम् 115 निष्कर्मदर्शिनः |स्वरूपम् माहणे, से न छणे न छणावए छणतं नाणुजाणइ, निव्विंद नंदि, अरए पयासु, अणोमदंसी, निसण्णे पावेहिं कम्मेहिं / / सूत्रम् 115 // एवं- अनन्तरोक्तमर्थमन्यवधपरिग्रहपरितापनादिकमासेव्य इत्येवेति लोभेच्छाप्रतिपूरणायैव एके भरतराजादयः समुत्थिताः सम्यग्योगत्रिकेणोत्थिताः संयमानुष्ठानेनोद्यतास्तेनैव भवेन सिद्धिमासादयन्ति / संयमसमुत्थानेन च समुत्थाय कामभोगान् हिंसादीनि चास्रवद्वाराणि हित्वा किं विधेयमित्याह- तम्हा यस्माद्वान्तभोगतया कृतप्रतिज्ञस्तस्माद्धोगलिप्सुतया तं द्वितीयं मृषावादमसंयमं वा नासेवेत / विषयार्थमसंयमः सेव्यते, ते च विषया निःसारा इति दर्शयति- निस्सारं इत्यादि, सारो हि विषयगणस्य तत्प्राप्तौ तृप्तिस्तदभावान्निःसारस्तं दृष्ट्वा ज्ञानी तत्त्ववेदी न विषयाभिलाषं विदध्यात् / न केवलं मनुष्याणाम्, देवानामपि विषयसुखास्पदमनित्यं जीवितमिति च दर्शयति- उववायं चवणं णच्चा उपपातं-जन्म च्यवनंपातस्तच्च ज्ञात्वा न विषयसङ्गोन्मुखो भवेदिति, यतो निःसारो विषयग्रामः समस्तः संसारो वा सर्वाणि च स्थानान्यशाश्वतानि, ततः किं कर्तव्यमित्याह- अणण्ण मित्यादि, मोक्षमार्गादन्योऽसंयमो नान्योऽनन्य:- ज्ञानादिकस्तं चर माहण इति मुनिः / किं च- से न छणे इत्यादि,स मुनिरनन्यसेवी प्राणिनोन क्षणुयात्-न हन्यात् नाप्यपरं घातयेत् घातयन्तं न समनुजानीयात् / चतुर्थव्रतसिद्धये त्विदमुपदिश्यते- निव्विंद इत्यादि, निर्विन्दस्व जुगुप्सस्व विषयजनितां नंदि प्रमोदम्, किम्भूतः सन्? प्रजासुस्त्रीषु अरक्तो- रागरहितो, भावयेच्च यथैते विषयाः किम्पाकफलोपमास्त्रपुषीफलनिबन्धनकटवः, अतस्तदर्थे परिग्रहाग्रहयोगपरामखो भवेदिति, उत्तमधर्मपालनार्थमाह- अणोम इत्यादि, अवमं हीनं मिथ्यादर्शनाविरत्यादि तद्विपर्यस्तमनवमं तद्रष्टुं येत् एवं धनन्तमन्यं न (प्र०)। 0 नंदी (प्र०)। // 285 //