________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 382 // श्रुतस्कन्धः१ पश्चममध्ययन लोकसारः, चतुर्थोद्देशकः सूत्रम् 160 एकाकिनो महतेऽनर्थाय भवतीति, उक्तंच-सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव / भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति // 1 // तथा- ताभिर्नरकविसम्भभूमिभिः सार्धं न सम्प्रसारणं- पर्यालोचनमेकान्ते निजस्वस्रादिभिरपि कुर्यादिति, उक्तं च- मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् / बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति // 1 // इत्येवमादि, तथा- न तासु स्वार्थपरासु ममत्वं कुर्यात्, तथा-कृता-अनुष्ठिता तदुपकारिणी मण्डनादिका क्रिया येन स कृतक्रिय इत्येवम्भूतो न भूयात्, न स्त्रीणां वैयावृत्त्यं कुर्यात्, काययोगनिरोध इति भावः, तथा तथैताःशुभानुष्ठानपरिपन्थिनीन वामात्रेणाप्यालपेदिति वाग्योगनिरोधः, तथा-आत्मन्यधि अध्यात्म- मनस्तेन संवृतोऽध्यात्मसंवृत्तः-स्त्रीभोगादत्तमना: सूत्रार्थोपयुक्तनिरुद्धमनोयोगः, एवम्भूतश्चकिमपरं कुर्यादित्याह-8 परिः- समन्तात् वर्जयेत् - परिहरेत् सदा सर्वकालं पापं कल्मषं तदुपादानं वा कर्म, उपसंहरणार्थमाह- एतद् यदुदेशकादेरारभ्योक्तम्, मुनेरिदं मौनं मुनिभावो वा तदात्मनि समनुवासये:- आत्मनि विदध्याः // 160 // इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / लोकसाराध्ययने चतुर्थोद्देशकः॥५-४॥ दोषाः ॥पञ्चमाध्ययने पञ्चमोद्देशकः॥ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशकेऽव्यक्तस्यैकचरस्य प्रत्यपायाः 8 // 382 // प्रदर्शिताः, अतस्तान् परिजिहीर्षणा सदाऽऽचार्यसेविना भवितव्यम्, आचार्येण च ह्रदोपमेन भाव्यम्, तदन्तेवासिना च 0 किल्बिषं (मु०)।