SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ | // 222 // महोवगरणं भवइ, तंपि से एगया दायाया विभयंति, अदत्तहारोवा से हरति, रायाणो वा से विलुपंति, नस्सइ वा से विणस्सइ वा से, श्रुतस्कन्धः 1 अगारडाहेण वा से डज्झइ इय, से परस्स अट्ठाए कूराणि कम्माणि बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेइ॥सूत्रम् 84 // द्वितीयमध्ययनं लोकविजयः, त्रिविधेन याऽपि तस्य तत्रार्थमात्रा भवति अल्पा वा बह्वी वा, स तस्यामर्थमात्रायां गृद्धस्तिष्ठति, सा च भोजनाय किल चतुर्थोद्देशकः भविष्यति, ततस्तस्यैकदा विपरिशिष्टं सम्भूतं महोपकरणं भवति, तदपिसे तस्यैकदा दायादा विभजन्ते, अदत्तहारो वा तस्य। सूत्रम् 84-85 भोगिनां रोगाहरति, राजानो वा विलुम्पन्ति, नश्यति वा विनश्यति वा, अगारदाहेन वा दह्यते इति, स परस्मै अर्थाय क्रूराणि कर्माणि | दावसहायता बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति, एतच्च प्रागेव व्याख्यातमिति नेह प्रतायते // 84 // तदेवं दुःखविपाकान् भोगान् प्रतिपाद्य यत् कर्त्तव्यं तदुपदिशतीत्याह आसंच छन्दं च विगिंच धीरे!, तुमंचेवतंसल्लमाहट्ट, जेण सिया तेण नो सिया, इणमेव नावबुज्झंति जे जणा मोहपाउडा, थीभि लोए पवहिए, ते भो! वयंति एयाई आययणाई, से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मूढे धम्मं नाभिजाणइ, उआहु वीरे, अप्पमाओ महामोहे, अलं कुसलस्स पमाएणं, संतिमरणं संपेहाए भेउरधम्म संपेहाए, नालं पास अलं ते एएहिं // सूत्रम् 85 // आशां भोगाकाङ्काम्, चः समुच्चये, छन्दनं छन्दः- परानुवृत्त्या भोगाभिप्रायस्तं च, चशब्दः पूर्वापेक्षया समुच्चयार्थः, तावाशाछन्दौ वेविश्व पृथक्कुरु त्यज धीर! धी:- बुद्धिस्तया राजत इति, भोगाशाछन्दापरित्यागें च दुःखमेव केवलं न तत्प्राप्तिरिति, आह च-तुमंचेव इत्यादि, विनेय उपदेशगोचरापन्न आत्मा वा उपदिश्यते- त्वमेव तद्भोगाशादिकंशल्यमाहृत्यस्वीकृत्य परमशुभमादत्से, न तु पुनरुपभोगम्, यतो भोगोपभोगो यैरेवार्थाधुपायैर्भवति तैरेव न भवतीत्याह- जेण सिआ तेण // 222 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy