________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / // 221 // वसायः केषाश्चिदेव भवतीत्याह- इहमेगेसिं इत्यादि, इह संसारे एकेषामनवगतविषय- विपाकानां ब्रह्मदत्तादीनां श्रुतस्कन्ध:१ मानवानामेवंभूतोऽध्यवसायो भवति न सर्वेषाम्, सनत्कुमारादिना व्यभिचारात्, तथाहि- ब्रह्मदत्तो मारणान्तिकरोगवेदना द्वितीयमध्ययनं लोकविजयः, भिभूतः सन्तापातिशयात् स्पृशन्तीं प्रणयिनीमिव विश्वासभूमी मूर्छा बहुमन्यमानः तथा हस्तीकृतो विहस्ततया विषयीकृतो चतुर्थीद्देशकः वैषम्येण गोचरीकृतो ग्लान्या दृष्टो दुःखासिकया क्रोडीकृतो कालेन पीडितः पीडाभिर्निरूपितो नियत्या आदित्सितो सूत्रम् 83-84 भोगिनां रोगादैवेन अन्तिकेऽन्त्योच्छ्रासस्य मुखे महाप्रवासस्य द्वारि दीर्घनिद्राया जिह्वाग्रे जीवितेशस्य वर्तमानो विरलो वाचि विह्वलो दाव सहायता वपुषि प्रचुरः प्रलापे जितो जृम्भिकाभिरित्येवंभूतामवस्थामनुभवन्नपि महामोहोदयात् भोगांश्चिकादिषुः पार्थोपविष्टां भार्यामनवरतवेदनावेशविगलदश्रुरक्तनयनांकुरुमति! कुरुमतीत्येवंतांव्याहरन्नधः सप्तमी नरकपृथ्वीमगात्, तत्रापि तीव्रतरवेदनाभिभूतोप्यऽवगणय्य वेदनां तामेव कुरुमतीं व्याहरतीत्येवंभूतो भोगाभिष्वङ्गो दुस्त्यजो भवति केषाश्चित्, न पुनरन्येषांक महापुरुषाणामुदारसत्त्वानाम् आत्मनोऽन्यच्छरीरमित्येवमवगततत्त्वानांसनत्कुमारादीनामिव यथोक्तरोगवेदनासद्भावे सत्यपि मयैवैतत्कृतं सोढव्यमपि मर्यवेत्येवं जातनिश्चयानां कर्मक्षपणोद्यतानां न मनसः पीडोत्पद्यते इति, उक्तं च उप्तो यः स्वत एव मोहसलिलो जन्मालवालोऽशुभो, रागद्वेषकषायसन्ततिमहानिर्विघ्रबीजस्त्वया। रोगैरङ्करितो विपत्कुसुमितः कर्मद्रुमः साम्प्रतं, सोढा नो यदि सम्यगेष फलिता दुःखैरधोगामिभिः॥ 1 // पुनरपि सहनीयो दुःखपाकस्त्वयाऽयं, न खलु भवति नाशः कर्मणां संचितानाम् / इति सह गणयित्वा यद्यदायाति सम्यग्, सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः? // 2 // 83 // अपि च- भोगानां प्रधानं कारणमर्थोऽतस्तत्स्वरूपमेव निर्दिदिक्षुराह तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुगा वा, से तत्थ गड्डिए चिट्ठइ, भोयणाए, तओ से एगया विपरिसिटुं संभूयं // 221