________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् / श्रुतस्कन्धः१ // 220 // दावसहायता // द्वितीयाऽध्ययने चतुर्थोद्देशकः॥ श्रुतस्कन्धः१ तओ से एगया रोगसमुप्पाया समुप्पजंति, जेहिं वा सद्धिं संवसइ ते वणं एगया नियया पुब्विं परिवयंति, सो वा ते नियगे पच्छा द्वितीयमध्ययनं लोकविजयः, परिवइजा, नालं ते तव ताणाए वा सरणाए वा, तुमंपितेसिं नालं ताणाए वा सरणाए वा, जाणित्तु दुक्खं पत्तेयं सायं, भोगा मेव चतुर्थोद्देशकः अणुसोयन्ति इहमेगेसिं माणवाणं॥सूत्रम् 83 // सूत्रम् 83 भोगिनां रोगाउक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थस्य व्याख्या प्रस्तूयते-भोगेष्वनभिषक्तेन भाव्यम्, यतो भोगिनामपाया दर्श्यन्ते प्रागुक्तं ते चामी- तओ से एगया इत्यादि, अनन्तरसूत्रसम्बन्धः दुक्खी दुक्खाणमेव आवर्ल्ड अणुपरियट्टइ त्ति, तानि चामूनि दुःखानि / तओ से इत्यादि, परम्परसूत्रसम्बन्धस्तु बाले पुण निहे कामसमणुण्णे, ते च कामा दुःखात्मका एव, तत्र चासक्तस्य धातुक्षयभगन्दरादयो रोगाः समुत्पद्यन्ते इत्यतोऽपदिश्यते-तत इति कामानुषङ्गात् कर्मोपचयस्ततोऽपि पञ्चत्वंतस्मादपि नरकभवो नरकान्निषेककललार्बुदपेशीव्यूहगर्भप्रसवादिर्जातस्य च रोगाः प्रादुःष्यन्ति, से तस्य कामानुषक्तमनसः एकदे त्यसातावेदनीय-21 विपाकोदये रोगसमुत्पादा इति रोगाणां- शिरोऽर्त्तिशूलादीनां समुत्पादाः- प्रादुर्भावाः समुत्पद्यन्ते प्रादुर्भवन्ति, तस्यां च / रोगावस्थायां किंभूतो भवत्यसावित्यत आह-जेहिं इत्यादि, यैर्वा सार्द्धमसौ संवसति, स एवैकदा निजाः पूर्व परिवदन्ति ,स वा तान्निजान् पश्चात्परिवदेत्, नालं ते तव त्राणाय वा शरणाय वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा, इति ज्ञात्वा दुःखं प्रत्येकं सातं च स्वकृतकर्मफलभुजः सर्वेऽपि प्राणिन इति मत्वा रोगोत्पत्तौ न दौर्मनस्यं भावनीयम्, न भोगाः शोचनीया इति, आह च-भोगा मे इत्यादि, भोगा:- शब्दरूपगन्धरसस्पर्शविषयाभिलाषास्तानेवानुशोचयन्ति कथमस्यामप्यवस्थायां वयं भोगान् भुञ्जमहे?, एवंभूता वाऽस्माकं दशाऽभूयेन मनोज्ञा अपि विषया उपनता नोपभोगायेति / ईदृक्षश्चाध्य 20230 //