SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 223 // नो सिया येनैवार्थोपार्जनादिना भोगोपभोगः स्यात् तेनैव विचित्रत्वात् कर्मपरिणतेर्न स्याद्, अथवा येन केनचिद्धेतुना श्रुतस्कन्धः१ कर्मबन्धः स्यात्तन्न कुर्यात्, तत्र न वर्ततेत्यर्थः, यदिवा येनैव राज्योपभोगादिना कर्मबन्धो येन वा निर्ग्रन्थत्वादिना मोक्षः द्वितीयमध्ययनं लोकविजयः, स्याद्भवेत्तेनैव तथाभूतपरिणामवशान्नस्यादिति / एतच्चानुभवावधारितमपि मोहाभिभूता नावगच्छन्तीत्याह- इणमेव इत्यादि, चतुर्थोद्देशकः इदमेव हेतुवैचित्र्यं न बुध्यन्तेन संजानते, के?-येजना मौनीन्द्रोपदेशविकला मोहेन- अज्ञानेन मिथ्यात्वोदयेन वा प्रावृता: सूत्रम् 84-85 भोगिनारोगाछादितास्तत्त्वविपर्यस्तमतयो मोहनीयोदयाद्भवन्ति / मोहनीयस्य च तद्भेदकामानां च स्त्रियो गरीयः कारणमिति दर्शयति दाव सहायता थीभि इत्यादि, स्त्रीभिः- अङ्गनाभिर्भूत्क्षेपादिविभ्रमैरसौ लोकः आशाच्छन्दाभिभूतात्मा क्रूरकर्मविधायी नरकविपाकफलं शल्यमाहृत्य तत्फलमबुध्यमानो मोहाच्छादितान्तरात्मा प्रकर्षेण व्यथितः पराजितो वशीकृत इतियावत्, न केवलं स्वतो. विनष्टाः, अपरानपि असदुपदेशदानेन विनाशयन्तीत्याह- ते भो! इत्यादि, 'ते' स्त्रीभिःप्रव्यथिता भो! इत्यामन्त्रणे एतद्वदन्तियथैतानि-स्त्र्यादीनि आयतनानि उपभोगास्पदभूतानि वर्त्तन्ते, एतैश्च विनाशरीरस्थितिरेव न भवतीति / एतच्च प्रव्यथनमुपदेशदानं वा तेषामपायाय स्यादित्याह- से इत्यादि, तेषां से इत्येतत् प्रव्यथनमायतनभणनं वा दुःखाय भवति-शारीरमानसासातवेदनीयोदयाय जायते, किंच- मोहाए मोहनीयकर्मबन्धनाय अज्ञानाय वेति, तथा माराए मरणाय, ततोऽपि नरगाए नरकाय नरकगमनार्थम्, पुनरपि नरगतिरिक्खाए ततोऽपि नरकादुद्धृत्य तिरश्चेतत्प्रभवति, तिर्यग्योन्यर्थं तत् स्त्रीप्रव्यथनं भोगायतनवदनं वा सर्वत्र सम्बन्धनीयम् / स एवमङ्गनापाङ्गविलोकनाक्षिप्तस्तासुतासुयोनिषु पर्यटन्नात्महितं न जानातीत्याह-सययं इत्यादि, सततं- अनवरतं दुःखाभिभूतो मूढो धर्मं क्षान्त्यादिलक्षणं दुर्गतिप्रसूतिनिषेधकं न जानाति वेत्ति / एतच्च तीर्थकदाहेति। (r) असकृदुपदेश० (मु०)। || 223 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy