________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 262 // प्रमादः कार्यशैथिल्यं शीतलविहारता उपशमोमोहनीयोपशमः,सचसम्यक्त्वदेशविरतिसर्वविरतिलक्षणः, उपशमश्रेण्याश्रितो श्रुतस्कन्धः१ वा, तत्क्षयोवेति, विरति'रिति प्राणातिपातादिविरत्युपलक्षितः सप्तदशविधः संयमः सुखं चसातावेदनीयविपाकाविर्भूतमिति। तृतीयमध्ययन शीतोष्णीयं, एतत् सर्वं परीषहादि शीतमुष्णं च गाथाशकलेनाह परीषहाः- पूर्वव्यावर्णितस्वरूपास्तपस्युद्यमोयथाशक्ति द्वादशप्रकार- प्रथमोद्देशकः तपोऽनुष्ठानं कषायाः क्रोधादयः शोक इष्टाप्राप्तिविनाशोद्भव आधिः वेदः स्त्रीपुंनपुंसकवेदोदयः अरतिः मोहनीय- नियुक्तिः 202-203 विपाकाच्चित्तदौःस्थ्यं दुःखं च असातावेदनीयोदयादिति, एतानि पीरषहादीनि पीडाकारित्वादुष्णमिति गाथासमासार्थः॥ शीतोष्णयो२०१॥ व्यासार्थं तु नियुक्तिकारः स्वत एवाचष्टे- तत्र परीषहाः शीतोष्णयोर्द्वयोरप्यभिहिताः, ततो मन्दबुद्धेरनध्यवसायः निक्षेपादिः संशयो विपर्ययो वा स्यादतस्तदपनोदार्थमाह नि०- इत्थी सक्कारपरीसहो य दो भावसीयला एए। सेसा वीसं उण्हा परीसहा हुंति नायव्वा / / 202 / / स्त्रीपरीषहः सत्कारपरीषहश्च द्वावप्येतौशीतौ, भावमनोऽनुकूलत्वात्, शेषास्तु पुनर्विंशतिरुष्णा ज्ञातव्या भवन्ति, मनसः प्रतिकूलत्वादिति गाथार्थः / / 202 // यदिवा परीषहाणां शीतोष्णत्वमन्यथा आचष्टे नि०- जे तिव्वप्परिणामा परीसहा ते भवंति उण्हा उ ।जे मंदप्परिणामा परीसहा ते भवे सीया ।।२०३।।दारं / / तीव्रो- दुःसहः परिणामः- परिणतिर्येषां ते तथा, य एवम्भूताः परीषहास्ते उष्णाः, ये तु मन्दपरिणामास्ते शीता इति, इदमुक्तं भवति- ये शरीरदुःखोत्पादकत्वेनोदीर्णाः सम्यक्सहनाभावाच्चाधिविधायिनस्ते तीव्रपरिणामत्वादुष्णाः, ये पुनरुदीर्णाः 2 // 262 // शारीरमेव केवलं दुःखमुत्पादयन्ति महासत्त्वस्य न मानसंते भावतो मन्दपरिणामाः, यदिवा ये तीव्रपरिणामाः प्रबलाविर्भूतस्वरूपास्ते उष्णाः, ये तु मन्दपरिणामाः- ईषल्लक्ष्यमाणस्वरूपास्ते शीता इति // 203 // यत्परीषहानन्तरं प्रमादपदमुपन्यस्तं