________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 320 // तीर्थिका गृहस्था वा संसारकान्तारं विशन्तः कथं भवतां विज्ञातज्ञेयानां करुणास्पदानां रागद्वेषविषयाभिलाषोन्मूलनाय न श्रुतस्कन्ध:१ प्रभवन्ति / एतच्चान्यथा मा मंस्था इति दर्शयितुमाह- अहा सच्च मित्यादि, इदं यन्मया कथितं कथ्यमानं च तद्यथा सत्यम्, चतुर्थमध्ययनं सम्यक्त्वं, याथातथ्यमित्यर्थः, इत्येतदहं ब्रवीमि, यथा दुर्लभमवाप्य सम्यक्त्वं चारित्रपरिणामं वा प्रमादो न कार्यः, स्यात् किमालम्ब्य द्वितीयोद्देशकः प्रमादो न कार्यस्तदाह- नाणागमो इत्यादि, न ह्यनागमो मृत्योर्मुखस्य कस्यचिदपि संसारोदरवर्त्तिनोऽस्तीति, उक्तं च- वदत सूत्रम् 132 आश्रवनिर्जरयो यदीह कश्चिदनुसंततसुखपरिभोगलालितः। प्रयत्नशतपरोऽपि विगतव्यथमायुरवाप्तवान्नरः // 1 // न खलु नरः सुरौघसिद्धासुरकिन्नर व्याप्तिः नायकोऽपि यः। सोऽपि कृतान्तदन्तकुलिशाक्रमेण कृशितो न नश्यति // 2 // तथोपायोऽपि मृत्युमुखप्रतिषेधस्य न कश्चिदस्तीति, उक्तं च- नश्यति नौति याति वितनोति करोति रसायनक्रियां, चरति गुरुव्रतानि विवराण्यपि विशति विशेषकातरः / तपति तपांसिल खादति मितानि करोति च मन्त्रसाधनं, तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते॥१॥ये पुनर्विषयकषायाभिष्वङ्गात् प्रमत्ता धर्मं नावबुध्यन्ते ते किम्भूता भवन्तीत्याह- इच्छा इत्यादि, इन्द्रियमनोविषयानुकूला प्रवृत्तिरिहेच्छा तया विषयाभिमुखमभिकर्मबन्धं संसाराभिमुखं वा प्रकर्षेण नीता इच्छाप्रणीताः, ये चैवम्भूतास्ते वंकानिकेता वङ्कस्य- असंयमस्य आ- मर्यादया . संयमावधिभूतया निकेतभूताः- आश्रया वङ्कानिकेताः, वो वा निकेतो येषां ते वङ्कनिकेताः, पूर्वपदस्य दीर्घत्वम्, ये चैवम्भूतास्ते कालगृहीताः कालेन- मृत्युना गृहीताः कालगृहीताः, पौनःपुन्यमरणभाज इत्यर्थः, धर्मचरणाय वा गृहीत:अभिसन्धित:कालो यैस्ते कालगृहीताः, आहिताग्निदर्शनादार्षत्वाद्वा निष्ठान्तस्य परनिपातः, तथाहि- पाश्चात्ये वयसि / परुत्परारि वा अपत्यपरिणयनोत्तरकालं वा धर्मं करिष्याम इत्येवं गृहीतकालाः, ये चैवम्भूतास्ते निचये निविष्टा- निचये कर्मनिचये तदुपादाने वा सावद्यारम्भनिचये निविष्टाः- अध्युपपन्नाः, ये चेच्छाप्रणीता वङ्कानिकेता: कालगृहीता निचये // 320 //