________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 321 // निविष्टास्ते तद्धर्माण:किमपरं कुर्वन्तीति दर्शयितुमाह- पुढो पुढो इत्यादि, पृथक्पृथगेकेन्द्रियद्वीन्द्रियादिकां जातिमनेकशः श्रुतस्कन्धः 1 प्रकल्पयन्ति प्रकुर्वन्ति, पाठान्तरं वा एत्थ मोहे पुणो पुणो 'अत्र' अस्मिन्निच्छाप्रणीतादिके हृषीकानुकूले मोहे कर्मरूपे वा चतुर्थमध्ययन सम्यक्त्वं, मोहे निमग्नाः पुनः पुनस्तत्कुर्वन्ति येन तदप्रच्युतिः स्यात् // 132 / / तदप्रच्युतौ च किं स्यादित्याह द्वितीयोद्देशकः इहमेगेसिंतत्थ तत्थ संथवो भवइ अहोववाइए फासे पडिसंवेयंति, चिट्ठे कम्मेहिं कूरेहिं चिट्ठ परिचिट्ठइ, अचिटुंकूरेहिं कम्मेहिं सूत्रम् 133 नो चिट्ठ परिविचिट्ठइ, एगे वयंति अदुवावि नाणी नाणी वयंति अदुवावि एगे।सूत्रम् 133 // आश्रवनिर्जरयो व्याप्ति: इह अस्मिंश्चतुर्दशरज्ज्वात्मके लोके एकेषां मिथ्यात्वाविरतिप्रमादकषायवतां तत्र तत्र नरकतिर्यग्गत्यादिषु यातनास्थानकेषु संस्तवः परिचयो भूयोभूयोगमनाद्भवति, ततः किमित्याह-अहोववाइए इत्यादि, त एवमिच्छया प्रणीतत्वादिन्द्रियवशगास्तद्वत्वात्तदनुकूलमाचरन्तो नरकादियातनास्थानजातसंस्तवास्तीर्थिका अप्यौद्देशिकादि निर्दोषमाचक्षाणा अधऔपपातिकान् नरकादिभवान् स्पर्शान् दुःखानुभवान् प्रतिसंवेदयन्ति अनुभवन्ति, तथाहि- लोकायतिका ब्रुवते पिब खाद च चारुलोचने!, यदतीतं वरगात्रि! तन्न ते। न हि भीरु! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम्॥१॥वैशेषिका अपि सावद्ययोगारम्भिणः, तथाहि | ते भाषन्ते- अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थयज्ञदानमो(प्रो)क्षणदिग्नक्षत्रमन्त्रकालनियमाः इत्यादि, अन्येऽपि सावद्ययोगानुष्ठायिनोऽनया दिशा वाच्याः, स्यात् किं सर्वोऽपीच्छाप्रणीतादिवत्तत्र तत्र कृतसंस्तवोऽध औपपातिकान् स्पर्शान् प्रतिसंवेदयत्याहोस्वित्कश्चिदेव तद्योग्यकर्मकार्येवानुभवति?, न सर्व इति दर्शयति-चिट्ठ इत्यादि, चिटुं-भृशमत्यर्थं क्रूरैः // 321 // वधबन्धादिभिः कर्मभिः क्रियाभिः चिट्ठमिति भृशमत्यर्थमेव विरूपांदशां वैतरणीतरणासिपत्रवनपत्रपाताभिघातशाल्मली (r) परिचिट्ठइ (मु०)।