________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 322 // श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, द्वितीयोद्देशकः सूत्रम् 134 आश्रवनिर्जरयो व्याप्ति: वृक्षालिङ्गनादिजनितामनुभवंस्तमस्तमादिस्थानेषु परिवितिष्ठति, यस्तु नात्यर्थं हिंसादिभिः कर्मभिर्वर्त्तते सोऽत्यन्तवेदनानिचितेष्वपि नरकेषु नोत्पद्यते, स्यात्- क एवं वदन्तीत्याह- एगे वयंती त्यादि, एके चतुर्दशपूर्वविदादयो वदन्ति ब्रुवतेऽथवाऽपि ज्ञानी वदति, ज्ञानं-सकलपदार्थाविर्भावकं अस्यास्तीति ज्ञानी, सचैतद् ब्रवीति, यदिव्यज्ञानी केवली भाषते श्रुतकेवलिनोऽपि तदेव भाषन्ते, यच्च श्रुतकेवलिनो भाषन्ते निरावरणज्ञानिनोऽपि तदेव वदन्तीत्येतद्गतप्रत्यागतसूत्रेण दर्शयति- नाणी इत्यादि, ज्ञानिनः केवलिनो यद्वदन्त्यथवाऽप्येके श्रुतकेवलिनो यद्वदन्ति तद्यथार्थभाषितत्वादेकमेव, एकेषां सर्वार्थप्रत्यक्षत्वादपरेषां तदुपदेशप्रवृत्तेरिति, वक्ष्यमाणेऽप्येकवाक्यतेति // 133 // तदाह आवंती केयावंती लोयंसि समणा य माहणा य पुढो विवायं वयंति, से दिटुं च णे सुयं चणे मयं चणे विण्णायंचणे उडे अहं तिरियं दिसासु सव्वओ सुपडिलेहियं च णे- सव्वे पाणा सव्वे जीवा सव्वे भूया सव्वे सत्ता हन्तव्वा अज्जावेयव्वा परियावेयव्वा परिघेत्तव्वा उद्दवेयव्वा, इत्थवि जाणह नत्थित्थ दोसो अणारियवयणमेयं, तत्थ जे आरिआ ते एवं वयासी-से दुद्दिटुंच भे, दुस्सुयं च भे, दुम्मयं च भे, दुविण्णायं च भे, उट्ठे अहं तिरियं दिसासु सव्वओ दुप्पडिलेहियं च भे, जंणं तुब्भे एवं आइक्खह एवं भासह एवं परूवेह एवं पण्णवेह-सव्वे पाणा 4 हंतव्वा 5, इत्थवि जाणह नत्थित्थ दोसो, अणारियवयणमेयं, वयं पुण एवमाइक्खामो एवं भासामो एवं परूवेमो एवं पण्णवेमो-सव्वे पाणा 4 न हंतव्वा १न अज्जावेयव्वा 2 न परिघित्तव्वा 3 न परियावेयव्वा 4 न उद्दवेयव्वा 5, इत्थवि जाणह नत्थित्थ दोसो, आयरियवयणमेयं पुवं निकाय समयं पत्तेयं पुच्छिस्सामि, हंभो पावाउया! किं भे सायं दुक्खं उयाहु असायं? समिया पडिवण्णे यावि एवं बूया-सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं (r) परितिष्ठति (मु०)। // 322 //