________________ विमोक्षम्, श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 464 // | पार्श्वस्थत्याग: चाहुः आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् / अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः // 1 // तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे / श्रुतस्कन्ध:१ नष्टामरनरे चैव, प्रनष्टोरगराक्षसे // 2 // केवलं गह्वरीभूते, महाभूतविवर्जिते / अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः॥ 3 // तत्र अष्टममध्ययनं तस्य शयानस्य, नाभे: पद्मं विनिर्गतम् / तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् // 4 // तस्मिन् पद्ये तु भगवान् दण्डी यज्ञोपवीतसंयुक्तः, प्रथमोद्देशकः ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातर: सृष्टाः॥५॥अदितिः सुरसङ्गानां दितिरसुराणां मनुमनुष्याणाम् / विनता विहङ्गमानां माता विश्वप्रकाराणाम् सूत्रम् 196 // 6 // कद्रूः सरीसृपाणां सुलसा माता तु नागजातीनाम् / सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम् // 7 // इत्यादि, अपरे तु पुनरनादिको लोक इत्येवं प्रतिपन्नाः, यथा शाक्या एवमाहुः-अनवदग्रोऽयं भिक्षव:! संसारः, पूर्वा च कोटी न प्रज्ञायते, अविद्या निरावरणानां सत्त्वानां न विद्यते, न च सत्त्वोत्पाद इति, तथा सपर्यवसितो लोको, जगत्प्रलये सर्वस्य विनाशसद्भावात्, तथाऽपर्यवसितोलोकः, सतः आत्यन्तिकविनाशासम्भवात्, न कदाचिदनीदृशं जगदि तिवचनात्, तत्र येषांसादिकस्तेषांक सपर्यवसितो येषां त्वनादिकस्तेषामपर्यवसित इति, केषाश्चित्तूभयमपीति, तथा चोक्तं- द्वावेव पुरुषौ लोके, क्षरश्चाक्षर एव च / क्षर: सर्वाणि भूतानि, कूटस्थोऽक्षर उच्यते॥१॥इत्यादि, तदेवं परमार्थमजानाना अस्तीत्याद्यभ्युपगमेन लोकं विवदमानाः नानाभूता वाचो नियुञ्जन्ति, तथाऽऽत्मानमपि प्रति विवदन्ते, तद्यथा- सुष्ठ कृतं सुकृतमिति वा दुष्कृतमिति वेत्येवं क्रियावादिनः संप्रतिपद्यन्ते, तथा सुष्टु कृतं यत् सर्वसङ्गपरित्यागतो महाव्रतमग्राहि, तथाऽपरे दुष्कृतं भवता यदसौ मुग्धमृगलोचना पुत्रमनुत्पाद्योज्झितेति, तथा य एव कश्चित्प्रव्रज्योद्यत: कल्याण इत्येवमभिहितः स एवापरेण पाखण्डिकविप्रलब्धः क्लीबोऽयं गृहाश्रमपालनासमर्थोऽनपत्यः पाप इत्येवमभिधीयते, तथा साधुरिति वा असाधुरिति वा स्वमतिविकल्पितरुचिभिरभिधीयते, तथा सिद्धिरिति वा असिद्धिरिति वा नरक इति वा अनरक इति वा, एवमन्यदप्याश्रित्य स्वाग्रहग्रहिणो विवदन्त इति दर्शयति, // 4