SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 465 // पार्श्वस्थत्यागः यदिदं विप्रतिपन्ना' यत्पूर्वोक्तं लोकादिकं तदिदमाश्रित्य विविधं प्रतिपन्ना विप्रतिपन्नाः, तथा चोक्तं- इच्छन्ति कृत्रिम श्रुतस्कन्ध:१ अष्टममध्ययनं सृष्टिवादिनः सर्वमेव मितिलिङ्गम् / कृत्स्नं लोकं माहेश्वरादयः सादिपर्यन्तम् // 1 // नारीश्वरजं केचित् केचित्सोमाग्निसम्भवं लोकम् / / विमोक्षम्, द्रव्यादिषडिकल्पं जगदेतत्केचिदिच्छन्ति॥२॥ईश्वरप्रेरित केचित्केचिद्ब्रह्मकृतं जगत् / अव्यक्तप्रभवं सर्वं, विश्वमिच्छन्ति कापिलाः // 3 // प्रथमोद्देशकः यादृच्छिकमिदं सर्वं, केचिद्भूतविकारजम् / केचिच्चानेकरूपं तु, बहुधा संप्रधाविताः॥४॥इत्यादि, तदेवमनवगाहितस्याद्वादो- सूत्रम् 196 दन्वतामेकांशावलम्बिनां मतिभेदाः प्रादुष्प्यन्ति, तदुक्तं- लोकक्रियाऽऽत्मतत्त्वे विवदन्ते वादिनो विभिन्नार्थम् / अविदितपूर्व येषां स्याद्वादविनिश्चितं तत्त्वम्॥१॥येषां तु पुनः स्याद्वादमतं निश्चितं तेषामस्तित्वनास्तित्वादेरर्थस्य नयाभिप्रायेण कथञ्चिदाश्रयणात् विवादाभाव एवेति, अत्र च बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद्, अन्यत्र च सूत्रकृतादौ विस्तरेण सुविहितत्वादिति / ते च विवदन्त: परस्परतो विप्रतिपन्ना: मामकं इत्यात्मीयं धर्मं प्रज्ञापयन्तः स्वतो नष्टाः परानपि नाशयन्ति, तथाहि-केचित्सुखेन धर्ममिच्छन्ति अपरे दुःखेनान्ये स्नानादिनेति, तथा मामक एवैको धर्मो मोक्षायानिर्वाच्यश्च नापर इत्येवं वदन्तोऽपुष्टधर्माणोऽविदितपरमार्थान् प्रतारयन्ति, तेषामुत्तरं दर्शयति- अत्रापि अस्ति लोको नास्ति वेत्यादौ जानीत यूयं अकस्मादि ति मागधदेशे आगोपालाङ्गनादिना संस्कृतस्यैवोच्चारणादिहापि तथैवोच्चारित इति, कस्मादिति हेतुर्न कस्मादकस्माद् हेतोरभावादित्यर्थः, तत्रास्ति लोक इत्युक्तेऽत्राप्येवं जानीत यथा न भवत्येवमकस्माद्, हेतोरभावादिति, तथाहि- यद्येकान्तेनैव लोकोऽस्ति ततोऽस्तिना सह समानाधिकरण्याद्यदस्ति तल्लोकः स्याद्, एवं च तत्प्रतिपक्षोऽप्य // 465 // लोकोऽस्तीतिकृत्वा लोक एवालोकः स्याद्, व्याप्यसद्भावे व्यापकस्यापि सद्भावादलोकाभावः, तदभावे च तत्प्रतिपक्षभूतस्य लोकस्य प्रागेवाभावः सर्वगतत्वं वा लोकस्य स्यादिति, अथवा लोकोऽस्ति, न च लोको भवति लोकोऽपि
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy