SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 466 // नामास्ति, नच लोकोऽलोकाभाव इत्येवं स्याद्, अनिष्टं चैतत्, किंच-अस्तिव्यापकत्वे लोकस्य घटपटादेरपिलोकत्व-श्रुतस्कन्धः 1 अष्टममध्ययन प्राप्तिः, व्याप्यस्य व्यापकसद्भावनान्तरीयकत्वात्, किं च- अस्ति लोकः इत्येषापि प्रतिज्ञा अस्ति लोक: इतिकृत्वा विमोक्षम्, हेतोरप्यस्तित्वात्, प्रतिज्ञाहेत्वोरेकत्वावाप्तिः, तदेकत्वे हेत्वभावः, तदभावे किं केन सिद्ध्यतीति?, उतास्तित्वादन्यो लोक प्रथमोद्देशकः इत्येवंच प्रतिज्ञाहानि: स्यात्, तदेवमेकान्तेनैव लोकास्तित्वेऽभ्युपगम्यमाने हेत्वभावः प्रदर्शितः, एवं नास्तित्वप्रतिज्ञायामपि सूत्रम् 196 पार्श्वस्थत्यागः वाच्यम्, तथाहि- नास्ति लोक इति ब्रुवन् वाच्य:- किं भवानस्त्युत नेति?, यद्यस्ति किं लोकान्तर्वर्ती न वेति, यदि लोकान्तर्गतः कथं नास्ति लोक इति ब्रवीषि?, अथ बहिर्भूतस्ततः खरविषाणवदसद्भूत एवेति कस्य मयोत्तरं दातव्यम्, इत्यनया दिशैकान्तवादिनः स्वयमभ्यूह्य प्रतिक्षेप्तव्या इति, एव मिति यथाऽस्तित्वनास्तित्ववादस्तेषामाकस्मिको-नियुक्ति कः, एवं ध्रुवाध्रुवादयोऽपि वादा नियुक्तिका एवेति, अस्माकं तु स्याद्वादवादिनां कथञ्चिदभ्युपगमान्न यथोक्तदोषानुषङ्गो, यतः स्वपरसत्ताव्युदासोपादानापाद्यं हि वस्तुनो वस्तुत्वम्, अत: स्वद्रव्यक्षेत्रकालस्वभावतोऽस्ति परद्रव्यादिचतुष्टयान्नास्तीति, उक्तं च- सदेव सर्वं को नेच्छेत्, स्वरूपादिचतुष्टयात्?! असदेव विपर्यासान्न चेन्न व्यवतिष्ठते // 1 // इत्यादि, अलमतिप्रसङ्गेनाक्षरगमनिकार्थत्वात् प्रयासस्य, एवं ध्रुवाध्रुवादिष्वपि पञ्चावयवेन दशावयवेन वाऽन्यथा वैकान्तपक्षं विक्षिप्य स्याद्वादपक्षोऽभ्यूह्यायोज्य इति / साम्प्रतमुपसंहरति- एवं उक्त नीत्या तेषामेकान्तवादिनां न स्वाख्यातो धर्मो भवति, नापि शास्त्रप्रणयनेन सुप्रज्ञापितो भवति // 196 // किं स्वमनीषिकया भवतेदमभिधीयते?, नेत्याह- यदिवा किम्भूतस्तर्हि सुप्रज्ञापितो धर्मो भवतीत्याह 0 अस्तेर्व्यापकत्वं (मु०)। // 466 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy