________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 204 // कर्त्तव्यमित्याह श्रुतस्कन्ध:१ द्वितीयमध्ययनं तं परिण्णाय मेहावी नेव सयं एएहिं कज्जेहिं दंडं समारंभिजा नेव अन्नं एएहिं कज्जेहिं दंडं समारंभाविज्जा एएहिं कल्जेहिं दंड लोकविजय, समारंभंतंपि अन्नं न समणुजाणिज्जा, एस मग्गे आरिएहिं पवेइए, जहेत्थ कुसले नोवलिंपिज्जासि // सूत्रम् ७७॥त्तिबेमि // लोग- द्वितीयोद्देशकः सूत्रम् 77 विजयस्स बितिओ उद्देसो॥२-२॥ संयमावधानतदि ति सर्वनाम प्रक्रान्तपरामर्शि, तत्' शस्त्रपरिज्ञोक्तं स्वकायपरकायादिभेदभिन्नं शस्त्रम्, इह वा यदुक्तं अप्रशस्त हेतवः गुणमूलस्थानं-विषयकषायमातापित्रादिकं तथा कालाकालसमुत्थानक्षणपरिज्ञानश्रोत्रादिविज्ञानप्रहाणादिकं तथाऽऽत्मबलाधानाद्यर्थं च दण्डसमादानं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् मेधावी मर्यादावर्ती, ज्ञातहेयोपादेयः सन् किं कुर्यादित्याह- नेव सयं इत्यादि, नैव स्वयं' आत्मना एतै:- आत्मबलाधानादिकैः कार्यैः कर्त्तव्यैः समुपस्थितैः सद्भिः दण्डं सत्त्वोपघातं समारभेत, नाप्यन्यमपरमेभिः काहिँसानृतादिकं दण्डं समारम्भयेत्, तथा समारभमाणमप्यपरं योगत्रिकेण न समनुज्ञापयेद् / एष चोपदेशस्तीर्थकृद्भिरभिहित इत्येतत् सुधर्मस्वामी जम्बूस्वामिनमाहेति दर्शयति- एस इत्यादि, ‘एष। इति ज्ञानादियुक्तो भावमार्गो योगत्रिककरणत्रिकेण दण्डसमादानपरिहारलक्षणो वा आर्यैः आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः- संसारार्णवतटवर्तिनः क्षीणघातिकर्मांशाः संसारोदरविवरवर्तिभावविदस्तीर्थकृतस्तैः प्रकर्षेण सदेवमनुजायां पर्षदि सर्वस्वभाषानुगामिन्या वाचा योगपद्याशेषसंशीतिच्छेत्र्या प्रकर्षेण वेदित:- कथितः प्रतिपादित इति- यावत्, एवम्भूतं च मार्गज्ञात्वा किंकर्तव्यमित्याह-जहेत्थ इत्यादि, तेषु तेष्वात्मबलोपधानादिकेषु कार्येषु समुपस्थितेषु सत्सुदण्डसमुपादाना७ ज्ञानादिगुणयुक्तो प्र०। // 204 //