________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 493 // एकत्वभावना रहितो धृतिसंहननाद्युपेतो महापुरुषाचीर्णमार्गानुविधायीङ्गितमरणं कुर्यात् / / 218 // कथं कुर्यादित्याह - श्रुतस्कन्धः१ ___अणुपविसित्ता गामं वा नगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं वा आगरं वा आसमं वा सन्निवेसं वा नेगमं वा अष्टमाध्ययनं विमोक्षम्, रायहाणिं वा तणाईजाइज्जा तणाई जाइत्ता से तमायाए एगंतमवक्कमिज्जा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए षष्ठोद्देशकः अप्पोसे अप्पोदए अप्पुत्तिंगपणगदगमट्टियमक्कडासंताणए पडिलेहिय 2 पमज्जिय 2 तणाइंसंथरिज्जा, तणाईसंथरित्ता इत्थवि समए सूत्रम् 219 इत्तरियं कुज्जा, तं सच्चं सच्चवाई ओए तिन्ने छिन्नेकहकहे आईयट्टे अणाईए चिच्चाण भेउरं कायं संविहूय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणयाए भेरवमणुचिन्ने तत्थावि तस्स कालपरियाए जाव अणुगामियं। सूत्रम् 219 // त्तिबेमि॥८-६॥ विमोक्षाध्ययने षष्ठ उद्देशकः॥८॥ ग्रसति बुद्ध्यादीन् गुणानिति गम्यो वाऽष्टादशानां कराणामिति ग्रामः, सर्वत्र वाशब्दः पक्षान्तरदर्शनार्थः, नात्र करो। विद्यत इति नकरम्, पांशुप्राकारबद्धं खेटम्, क्षुल्लकप्राकारवेष्टितं कर्बटम्, अर्द्धतृतीयगव्यूतान्तामरहितं मडम्बम्, पत्तनं तु द्विधा जलपत्तनं स्थलपत्तनं च, जलपत्तनं यथा काननद्वीपः, स्थलपत्तनं यथा मथुरा, द्रोणमुखं जलस्थलनिर्गमप्रवेशं यथा भरुकच्छंतामलिप्तीवा, आकरो हिरण्याकरादिः, आश्रम: तापसावसथोपलक्षित आश्रयः, सन्निवेश: यात्रासमागतजनावासो जनसमागमो वा नैगमः प्रभूततरवणिग्वर्गावास: राजधानी राजाधिष्ठानं राज्ञः पीठिकास्थानमित्यर्थः, एतेष्वेतानि वा प्रविश्य / तृणानि याचेत, ततः किमित्याह- संस्तारकाय प्रासुकानि दर्भवीरणादिकानि क्वचिद्वामादौ तृणस्वामिनमशुषिराणि तृणानि // 493 // याचित्वा स तान्यादायैकान्ते- गिरिगुहादावपक्रामेद्- गच्छेदेकान्तं- रहोऽपक्रम्य च प्रासुकं महास्थण्डिलं प्रत्युपेक्षते, किम्भूतं तदर्शयति-अल्पान्यण्डानि कीटिकादीनांयत्र तदल्पाण्डं तस्मिन्, अल्पशब्दोऽत्राभावेवर्त्तते, अण्डकरहित इत्यर्थः, तथाऽल्पा: