SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ नवममध्ययन श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 517 // स्थितिबन्धमात्रेण कालेन तत्कर्मदलिकं सम्यक्त्वप्रथमस्थितौ प्रक्षिपन्नित्येवमनया प्रक्रियया सम्यक्त्वबन्धाभावादन्तरं श्रुतस्कन्धः१ क्रियमाणं कृतं भवति, मिथ्यात्वसम्यग्मिथ्यात्वप्रथमस्थितिदलिकमावलिकामात्रपरिमाणं सम्यक्त्वप्रथमस्थितौ स्तिबुक उपधानश्रुतं, सङ्कमेण सङ्कमयति, तस्यामपि सम्यक्त्वप्रथमस्थितौ क्षीणायां सत्यामुपशान्तदर्शनत्रिको भवतीति। तदनन्तरं चारित्रमोहनी-प्रथमोद्देशकः यमुपशमयन् पूर्ववत् करणत्रयं करोति, नवरं यथाप्रवृत्तकरणमप्रमत्तगुणस्थान एव भवति, द्वितीयं त्वपूर्वकरणमष्टममेव / / नियुक्ति: 283 उपसर्गगुणस्थानकम्, तस्य च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङ्कमापूर्वस्थितिबन्धा योगपद्येन पञ्चाप्यधिकाराः सहिष्णुता प्रवर्त्तन्ते, तत्रापूर्वकरणसङ्खयेयभागे गते निद्राप्रचलयोर्बन्धव्यवच्छेदो भवति, ततोऽपि बहुषु स्थितिकण्डसहस्त्रेषु गतेषु वीरध्यानम् सत्सुपरभविकनाम्नांचरमसमये त्रिंशतो नामप्रकृतीनां बन्धव्यवच्छेदं विधत्ते, ताश्चेमा:- देवर्गतिस्तदानुपूर्वी पञ्चेन्द्रियजातिक्रियाहारकशरीरतदङ्गोपाङ्गानि तैजसकार्मणशरीरे चतुरस्रसंस्थानं वर्णगन्धरसस्पर्शागुरुलघूपघातपराधांतोच्छ्रासप्रशस्तविहायोगतित्रसबादरपर्याप्तकप्रत्येकस्थिर शुभसुभगसुस्वरादेयनिर्माणतीर्थकरनामानि चेति, ततोऽपूर्वकरणचरमसमये हास्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः, हास्यादिषट्कस्य तूदयव्यवच्छेदश्च सर्वकर्मणामप्रशस्तो(णां देशो) पशमनाबद्धनिधत्तनिकाचनाकरणानि च व्यवच्छिद्यन्ते, तदेवमसंयतसम्यग्दृष्ट्यादिष्वपूर्वकरणान्तेषु सप्त काण्युपशान्तानि लभ्यन्ते, तत ऊर्ध्वमनिवृत्तिकरणम्, सच नवमोगुणः, तत्र व्यवस्थित एकविंशतीनां मोहप्रकृतीनामन्तरं कृत्वा नपुंसकवेदमुपशमयति, तदनन्तरं स्त्रीवेदम्, ततो हास्यादिसप्तकं (षट्कं), पुनःपुंवेदस्य बन्धोदयव्यवच्छेदः, तत ऊर्ध्वंसमयोनावलिकाद्वयेन पुंवेदोपशमः, ततः क्रोधद्वयस्य पुनः सज्वलनक्रोधस्यैवं मानत्रिकस्य मायात्रिकस्य च, ततः सज्वलनलोभं सूक्ष्मखण्डानि ®पशमनानिधत्त (मु०)। // 517 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy