________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 524 // 50-52 समयंमि नायसुए विसोगे अदक्खु। एयाइं से उरालाइंगच्छइ नायपुत्ते असरणयाए॥सू०गा०५१॥अवि साहिए दुवे वासे सीओदं श्रुतस्कन्धः१ अभुच्चा निक्खन्ते। एगत्तगए पिहियच्चे से अहिन्नायदंसणे सन्ते // सू०गा०५२।। नवममध्ययनं परुषाणि कर्कशानि वाग्दुष्टानि तानि चापरैर्दुःखेन तितिक्ष्यन्त इति दुस्तितिक्षाणि तान्यतिगत्य-अविगणय्य मुनिः भगवान् उपधानश्रुतं, प्रथमोद्देशकः विदितजगत्स्वभाव: पराक्रममाण: सम्यक्तितिक्षते, तथा आख्यातानि च तानि नृत्तगीतानि च आख्यातनृत्यगीतानि तानि नियुक्ति: 284 उद्दिश्य न कौतुकं विदधाति, नापि दण्डयुद्धमुष्टियुद्धान्याकर्ण्य विस्मयोत्फुल्ललोचन उद्धूषितरोमकूपो भवति, // 50 // तथा / सूत्रम् (अनुष्टुप) ग्रथित: अवबद्धो मिथ: अन्योऽन्यं कथासुस्वैरकथासुसमये वा कश्चिदवबद्धस्तं स्त्रीद्वयंवा परस्परकथायांगृद्धमपेक्ष्य तस्मिन्नवसरे ज्ञातपुत्रो भगवान् विशोको विगतहर्षश्च तान्मिथ: कथाऽवबद्धान् मध्यस्थोऽद्राक्षीत्, एतान्यन्यानि चानुकूलप्रतिकूलानि उपसर्ग सहिष्णुता परीषहोपसर्गरूपाण्युरालानि दुष्प्रधृष्याणि दुःखान्यस्मरन् गच्छति संयमानुष्ठाने पराक्रमते, ज्ञाता:- क्षत्रियास्तेषां पुत्र:अपत्यं ज्ञातपुत्र:-वीरवर्द्धमानस्वामी स भगवान्नैतदुःखस्मरणाय गच्छति- पराक्रमत इति सम्बन्धः, यदिवा शरणं गृहं नात्र शरणमस्तीत्यशरण:-संयमस्तस्मै अशरणाय पराक्रमत इति, तथाहि- किमत्र चित्रं यद्भगवानपरिमितबलपराक्रमः प्रतिज्ञामन्दरमारूढः पराक्रमते इति?, स भगवानप्रव्रजितोऽपि प्रासुकाहारानुवासीत्, श्रूयते च किल पञ्चत्वमुपगते मातापितरि समाप्तप्रतिज्ञोऽभूत्, ततः प्रविव्रजिषुः ज्ञातिभिरभिहितो, यथा- भगवन्! मा कृथाः क्षते क्षारावसेचनमित्येवमभिहितेन भगवताऽवधिना व्यज्ञायि, यथा- मय्यस्मिन्नवसरे प्रव्रजति सति बहवो नष्टचित्ता विगतासवश्च स्युरित्यवधार्य तानुवाचकियन्तं कालं पुनरत्र मया स्थातव्यमिति?, ते ऊचुः-संवत्सरद्वयेनास्माकं शोकापगमो भावीति, भट्टारकोऽप्योमित्युवाच, किं त्वाहारादिकं मया स्वेच्छया कार्यम्, नेच्छाविघाताय भवद्भिपस्थातव्यम्, तैरपि यथाकथञ्चिदयं! तिष्ठत्विति मन्वानैः वीरध्यानम् // 524 //