________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 523 // उपसर्ग चक्षुरासज्यचक्षुर्दत्त्वाऽन्तः- मध्ये दत्तावधानो भूत्वेति, तंच तथा रीयमाणं दृष्ट्वा कदाचिदव्यक्तवयसः कुमारादय उपसर्गयेयुरिति श्रुतस्कन्धः१ दर्शयति- अथ आनन्तर्ये चक्षुःशब्दोऽत्र दर्शनपर्यायो, दर्शनादेव भीता दर्शनभीताः सहिता- मिलितास्ते बहवो डिम्भादयः नवममध्ययन उपधानश्रुतं, पांसुमुष्ट्यादिभिर्हत्वा हत्वा चक्रन्दुः, अपरांश्चचुक्रुशुः- पश्यत यूयं नग्नो मुण्डितः, तथा कोऽयं कुतोऽयं किमीयोवा अयमित्येवं प्रथमोद्देशक: हलबोलं चक्रुरिति // 46 // किं च-शय्यत एष्विति शयनानि-वसतयस्तेषु कुतश्चिन्निमित्ताद्व्यतिमिश्रेषु गृहस्थतीर्थिकैः, तत्र नियुक्ति: 284 सूत्रम् व्यवस्थितः सन् यदि स्त्रीभिः प्रार्थ्यते ततस्ता: शुभमार्गार्गला इति ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया परिहरन् सागारिक (अनुष्टुप्) मैथुनं न सेवेत, शून्येषु च भावमैथुनंन सेवेत, इत्येवंस भगवान् स्वयं-आत्मना वैराग्यमार्गमात्मानं प्रवेश्य धर्मध्यानं शुक्लध्यानं 50-52 वा ध्यायति // 47 // तथा- ये केचन इमेऽगारं- गृहं तत्र तिष्ठन्तीति अगारस्था:- गृहस्थास्तैर्मिश्रीभावमुपगतोऽपि द्रव्यतो सहिष्णुता भावतश्च तं मिश्रीभावं प्रहाय- त्यक्त्वा स भगवान् धर्मध्यानं ध्यायति, तथा कुतश्चिन्निमित्ताद्गृहस्थैः पृष्टोऽपृष्टो वा न वक्ति, वीरध्यानम् स्वकार्याय गच्छत्येव, न तैरुक्तो मोक्षपथमतिवर्त्तते ध्यानं वा, अंजु त्ति ऋजुः ऋजो संयमस्यानुष्ठानात्, नागार्जुनीयास्तु / पठन्ति- पुट्ठो व से अपुट्ठो वणो अणुन्नाइ पावगं भगवं कण्ठ्यम्॥४८॥ किंच-नैतद्वक्ष्यमाणमुक्तं वा एकेषां अन्येषां सुकरमेव, नान्यः प्राकृतपुरुषैः कर्तुमलम्, किं तत्तेन कृतमिति दर्शयति- अभिवादयतो नाभिभाषते, नाप्यनभिवादयङ्ग्य: कुप्यति, नापि प्रतिकूलोपसगैरन्यथाभावं यातीति दर्शयति- दण्डैहतपूर्वस्तत्र अनार्यदेशादौ पर्यटन तथा लूषितपूर्वो हिंसितपूर्वः। केशलुचनादिभिरपुण्यैः-अनार्यैः पापाचारिति // 49 / / किं च // 523 // फरुसाइंदुत्तितिक्खाइं अइअच्च मुणी परक्कममाणे। आघायनट्टगीयाइंदण्डजुद्धाई मुट्ठिजुद्धाई।सू०गा०५०॥गढिए मिहुकहासु (r) पांसुवृष्ट्यादि (प्र०)।