SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 233 // आहारादि M कुर्वते, अथवा अप्रतिज्ञः- अनिदानो वसुदेववत् संयमानुष्ठानं कुर्वन् निदानं न करोतीति, अथवा गोचरादौ प्रविष्टः श्रुतस्कन्धः१ सन्नाहारादिकं ममैवैतद्भविष्यतीत्येवं प्रतिज्ञांन करोतीत्यप्रतिज्ञो, यदिवा स्याद्वादप्रधानत्वान्मौनीन्द्रागमस्यैकपक्षावधारणं द्वितीयमध्ययन लोकविजयः, प्रतिज्ञा तद्रहितोऽप्रतिज्ञः, तथाहि- मैथुनविषयं विहायान्यत्र न क्वचिनियमवती प्रतिज्ञा विधेया, यत उक्तं- न य किंचित पञ्चमोद्देशकः अणुण्णायं पडिसिद्धं वावि जिणवरिदेहिं / मोत्तुं मेहुणभावं न तं विणा रागदोसेहिं॥१॥ तथा दोसा जेण निरुज्झति जेण जिज्झंति सूत्रम् 89 पुवकम्माई। सो सो मुक्खोवाओ, रोगावत्थासु समणं व॥२॥ जे जत्तिया उ हेऊ भवस्स ते चेव तत्तिया मुक्खे। गणणाइया लोया / विधिः दुण्हवि पुण्णा भवे तुल्ला॥३॥ इत्यादि // 89 // अयंसन्धीत्यारभ्य काले अणुट्ठाई त्ति यावदेतेभ्यः सूत्रेभ्य एकादश पिण्डैषणा Oनापि किश्चिदकल्पनीयमनुज्ञातं कारणे च समुत्पन्ने नापि किञ्चित् प्रतिषिद्धम्, किन्तु एषा तेषां तीर्थकृतां निश्चयव्यवहारनयद्वयाश्रिता सम्यगाज्ञा मन्तव्या यदुत कार्ये ज्ञानाद्यालम्बने सत्येन सद्भावसारेण साधुना भवितव्यम्, न मातृस्थानतो यत्किञ्चिदालम्बनीयमित्यर्थः, तात्त्विकज्ञानाद्यालम्बनसिध्यैव मोक्षपथसिद्धेर्बाह्यानुष्ठानस्य अनेकान्तिकत्वादनात्यन्तिकत्वाच्च, इत्थमेव तस्य द्रव्यत्वसिद्धेः, अथवा सत्यं नाम संयमस्तेन कार्ये समुत्पन्ने भवितव्यम्, यथा यथा संयम उपसर्पति तथा तथा कर्त्तव्यम्, तदुत्सर्पणं च शक्त्यनिगृहनेनैव निर्वहतीति, सर्वत्र यथाशक्ति यतितव्यमेवेति भावः, आह च बृहद्भाष्यकार:-"कजं नाणादीयं सचं पुण होइ संजमो णियमा। जह जह सोहेइ चरणं तह तह कायव्वयं होइ॥१॥" दोषा रागादयो निरुध्यन्ते-सन्तोऽप्यप्रवृत्तिमन्तो जायन्ते येनानुष्ठानविशेषेण पूर्वकर्माणि प्राग्भवोपात्तज्ञानावरणादिकर्माणि च येन क्षीयन्तेससोऽनुष्ठानविशेषो मोक्षोपायो ज्ञातव्यः, रोगावस्थासुज्वरादिरोगप्रकारेषु शमनमिवोचितौषधप्रदानापथ्यपरिहाराद्यनुष्ठानमिव, यथा तेन विधीयमानेन & ज्वरादिरोगः क्षयमुपगच्छति, एवमुत्सर्गे उत्सर्गमपवादे चापवादं समाचरतो रागादयो निरुध्यन्ते पूर्वकर्माणि च क्षीयन्ते, अथवा यथा कस्यापि रोगिणोऽधि-8 कृतपथ्यौषधादिकं प्रतिषिध्यते कस्यापि पुनस्तदेवानुज्ञायते, एवमत्रापि यः समर्थस्तस्याकल्प्यमन्यस्य तु तदेवानुज्ञायते, तथोक्तं भिषग्वरशास्त्रे-“उत्पद्यते हि साऽवस्था, देशकालामयान् प्रति। यस्यामकार्य कार्य स्यात्, कर्मकार्यं च वर्जयेदि॥१॥” ति। नैव किञ्चिदनुज्ञातं प्रतिषिद्धं वापि जिनवरेन्द्रैः / मुक्त्वा मैथुनभावं न तद् विना रागद्वेषाभ्याम् // 1 // दोषा येन निरुध्यन्ते येन क्षीयन्ते पूर्वकर्माणि / स स मोक्षोपायो रोगावस्थासु शमनमिव / / 2 // ये यावन्तो हेतवो भवस्य त एव तावन्तो मोक्षस्य। गणनातीता लोका द्वयोरपि पूर्णा भवेयुस्तुल्याः॥ 3 // O कालणुट्ठाइ (प्र०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy