________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 232 // दातृकृता एव भवन्ति, उत्पादनादोषास्तु साधुजनिताः, एषणादोषाश्चोभयोत्पादिता इति / तथा परसमयज्ञो ग्रीष्ममध्याह्नतीव्र- श्रुतस्कन्धः१ तरतरणिकरनिकरावलीढगलत्स्वेदबिन्दुकः क्लिन्नवपुष्कः साधुः केनचिद् धिग्जातिदेश्येनाभिहितः- किमिति भवतां द्वितीयमध्ययनं लोकविजयः, सर्वजनाचीर्णं स्नानं न सम्मतमिति?, स आह-प्रायः सर्वेषामेव यतीनां कामाङ्गत्वाजलस्नानं प्रतिषिद्धम्, तथा चार्ष | पञ्चमोद्देशकः स्नानं मददपकर, कामाकं प्रथमं स्मृतम् / तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः॥१॥इत्यादि, तदेवमुभयज्ञस्तद्विषये प्रश्न सूत्रम् 89 आहारादिनानाऽकुलों भवति, तथा भावन्ने भाव:- चित्ताभिप्रायो दातुः श्रोतुर्वा तं जानातीति भावज्ञः, किं च- परिग्गहं अममायमाणे विधिः परिगृह्यत इति परिग्रहः-संयमातिरिक्तमुपकरणादिस्तमममीकुर्वन्- अस्वीकुर्वन् मनसाऽप्यनाददान इतियावत्, स एवंविधो / भिक्षुः कालज्ञो बलज्ञो मात्रज्ञः खेदज्ञो क्षणज्ञः विनयज्ञः समयज्ञो भावज्ञः परिग्रहमममीकुर्वाणश्च किंभूतो भवतीत्याह- कालाणुट्ठाई यद्यस्मिन् काले कर्त्तव्यं तत्तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी- कालानतिपातकर्त्तव्योद्यतो, ननु चास्यार्थस्य से भिक्खू कालन्ने इत्यनेनैव गतार्थत्वात् किमर्थं पुनरभिधीयते इति?, नैष दोषः, तत्र हि ज्ञपरिज्ञैव केवलाऽभिहिता, कर्त्तव्यकालं जानाति, इह पुनरासेवनापरिज्ञा कर्त्तव्यकाले कार्यं विधत्त इति। किं च- अपडिण्णे नास्य प्रतिज्ञा विद्यते इत्यप्रतिज्ञः, प्रतिज्ञा च कषायोदयादाविरस्ति, तद्यथा-क्रोधोदयात् स्कन्दकाचार्येण स्वशिष्ययन्त्रपीलनव्यतिकरमालोक्य सबलवाहनराजधानीसमन्वितपुरोहितोपरि विनाशप्रतिज्ञाऽकारि, तथा मानोदयात् बाहुबलिना प्रतिज्ञा व्यधायि यथा कथमहं शिशून् स्वभ्रातृनुत्पन्ननिरावरणज्ञानांश्छद्मस्थःसन् द्रक्ष्यामीति?, तथा मायोदयात् मल्लिस्वामिजीवेन यथाऽपरयतिविप्रलम्भनं भवति तथा प्रत्याख्यानपरिज्ञा जगृहे, तथा लोभोदयाच्चाविदितपरमार्थाः साम्प्रतक्षिणो यत्याभासा मासक्षपणादिका अपि प्रतिज्ञाः (r) दानकुशलो (मु०)।® काले अणुट्ठाई (प्र०)। // 22