________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 178 // कारिणि वा तस्यां वाऽकार्यप्रवृत्तायां द्वेष उपजायते, तद्यथा-अनन्तवीर्यप्रसक्तायां रेणुकायां रामस्येति, एवं पिता मे, पितृनिमित्तं श्रुतस्कन्धः१ रागद्वेषौ भवतो, यथा रामेण पितरि रागात्तदुपहन्तरि च द्वेषात् सप्तकृत्वः क्षत्रिया व्यापादिताः, सुभूमेनापि त्रिसप्तकृत्वो द्वितीयमध्ययन लोकविजयः, ब्राह्मणा इति, भगिनीनिमित्तेन च क्लेशमनुभवति प्राणी, तथा भार्यानिमित्तं रागद्वेषोद्भवः, तद्यथा- चाणाक्येन भगिनी प्रथमोद्देशकः भगिनीपत्याद्यवज्ञातया भार्यया चोदितेन नन्दान्तिकं द्रव्यार्थमुपगेतन कोपान्नन्दकुलं क्षयं निन्ये, तथा पुत्रा मे न जीवन्तीति नियुक्तिः 194-195 आरम्भे प्रवर्त्तते, एवं दुहिता मे दुःखिनीति रागद्वेषोपहतचेताः परमार्थमजानानस्तत्तद्विधत्ते येनैहिकामुष्मिकान् अपायान् / प्रमत्तस्वरूपम् अवाप्नोति, तद्यथा- जरासन्धो जामातरि कंसे व्यापादिते स्वबलावलेपादपसृतवासुदेवपदानुसारी सबलवाहनः क्षयमगात्, स्नुषा मे न जीवतीत्यारम्भादौ प्रवर्त्तते, सखिस्वजनसंग्रन्थसंस्तुता मे सखा मित्रं स्वजनः- पितृव्यादिः संग्रन्थः- स्वजनस्यापि स्वजनः पितृव्यपुत्रशालादिः संस्तुतो भूयो भूयो दर्शनेन परिचितः, अथवा पूर्वसंस्तुतो मातापित्रादिरभिहितः पश्चात्संस्तुतः शालकादिः स इह ग्राह्यः, स च मे दुःखित इति परितप्यते, विविक्तं शोभनं प्रचुरं वा उपकरणं हस्त्यश्वरथासनमञ्चकादि परिवर्त्तनं द्विगुणत्रिगुणादिभेदभिन्नं तदेव, भोजनं मोदकादि आच्छादनं पट्टयुग्मादि तच्च मे भविष्यति नष्टं वा / इच्चत्थ मिति, इत्येवमर्थं गृद्धोलोकः तेष्वेव मातापित्रादिरागादिनिमित्तस्थानेष्वामरणं प्रमत्तोममेदमहमस्य स्वामी पोषको वेत्येवं मोहितमना वसेत् तिष्ठेदिति, उक्तं च पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे। इति कृतमेमेशब्दं पशुमिव मृत्युर्जनं हरति॥१॥ पुत्रकलत्रपरिग्रहममत्वदोषैर्नरो व्रजति नाशम् / कृमिक इव कोशकारः परिग्रहाद्दुःखमाप्नोति ॥२॥अमुमेवार्थं नियुक्तिकारो गाथाद्वयेनाह // 178 // नि०-संसारं छेत्तुमणो कम्मं उम्मूलए तदट्ठाए। उम्मूलिज्ज कसाया तम्हा उचइज्ज सयणाई॥१९४॥ नि०- माया मेत्ति पिया मे भगिणी भाया य पुत्तदारा मे / अत्थंमिचेव गिद्धा जम्मणमरणाणि पावंति // 195 / /