SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 515 // वीरध्यानम् सम्परायावस्थायां सज्वलनलोभस्य खण्डशो विधानम्, तथा फेडण न्ति अपनयनं चतुःस्थानिकादीनामशुभप्रकृतीनां श्रुतस्कन्धः 1 रसतस्त्र्यादिस्थानापादनम्, तथा दहनं केवलिसमूद्धातध्यानाग्निना वेदनीयस्य भस्मसात्करणम्, शेषस्य च दग्धरज्जु नवममध्ययनं उपधानश्रुतं, तुल्यत्वापादनम्, तथा धावनं शुभाध्यवसायान्मिथ्यात्वपुद्गलानां सम्यक्त्वभावसंजननमिति, एताश्च कर्मणोऽवस्था: प्रायश | प्रथमोद्देशकः उपशमश्रेणिक्षपकश्रेणिकेवलिसमुद्धातशैलेश्यवस्थाप्रकटनेन प्रभूता आविर्भाविता भवन्तीत्यतस्तत्प्रकटनाय प्रक्रम्यते, नियुक्ति: 283 उपसर्गतत्रोपशमश्रेण्यामादावेवानन्तानुबन्धिनामुपशमना तावत्कथ्यते, इहासंयतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामन्यतरोऽन्य सहिष्णुता तरयोगे वर्तमान आरम्भको भवति, तत्रापि दर्शनसप्तकमनेन क्रमेणोपशमयति,तद्यथा- अनन्तानुबन्धिनश्चतुरः, उपरितनलेश्यात्रिके च विशुद्ध साकारोपयोग्यन्त:कोटीकोटीस्थितिसत्कर्मा परिवर्त्तमानाः शुभप्रकृतीरेव बध्नन् प्रतिसमयमशुभप्रकृतीनामनुभागमनन्तगुणहान्या ह्रासयन् शुभानांचानन्तगुणवृद्ध्याऽनुभागंव्यवस्थापयन् पल्योपमासङ्ख्येयभागहीनमुत्तरोत्तरं / स्थितिबन्धं कुर्वन् करणकालादपि पूर्वमन्तर्मुहूर्त विशुध्यमानः करणत्रयं विधत्ते, तच्च प्रत्येकमान्तौहूर्त्तिकम्, तद्यथायथाप्रवृत्तकरणमपूर्वकरणनिवृत्तिकरणंचेति, चतुर्युपशान्ताद्धा, तत्र यथाप्रवृत्तकरणे प्रतिसमयमनन्तगुणवृद्ध्या विशुद्धिमनुभवति, न तत्र स्थितिघातरसघातगुणश्रेणीगुणसङ्कमाणामन्यतमोऽपि विद्यते, तथा द्वितीयमपूर्वकरणम्, किमुक्तं भवति?-8 अपूर्वामपूर्वां क्रियांगच्छतीत्यपूर्वकरणम्, तत्र च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङ्कमा अन्यश्च स्थितिबन्ध इत्येते पञ्चाप्यधिकारा यौगपद्येन पूर्वमप्रवृत्ताः प्रवर्त्तन्त इत्यपूर्वकरणम्, तथाऽनिवृत्तिकरणमित्यन्योन्यं नातिवर्त्तन्ते परिणामा // 515 // अस्मिन्नित्यनिवृत्तिकरणम्, एतदुक्तं भवति-प्रथमसमयप्रतिपन्नानां तत्करणमसुमतां सर्वेषां तुल्य: परिणाम:, एवं द्वितीयादिष्वप्यायोज्यम्, अत्रापि पूर्वोक्ता एव स्थितिघातादयः पञ्चाप्यधिकारा युगपत्प्रवर्त्तन्त इति, तत एभिस्त्रिभिरपिकरणैर्यथोक्त
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy