________________ श्रुतस्कन्धः। श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 191 // प्यलाभोदयादपगतसर्वस्वः किंभूतो भवतीत्याह- जेहिं वा इत्यादि, वाशब्दो भिन्नक्रमः पक्षान्तरद्योतकः यैः मातापितृस्वजनादिभिः सार्द्ध संवसत्यसौ त एव वा ण मिति वाक्यालङ्कारे एकदे त्यर्थनाशाद्यापदिशैशवे वा निजाः आत्मीया बान्धवाः द्वितीयमध्ययन लोकविजयः। सुहृदो वा पुट्विं पूर्वमेव तं सोपायक्षीणं पोषयन्ति, स वा प्राप्तेष्टमनोरथलाभः संस्तान्निजान् पश्चात् पोषयेद् अर्थदानादिना प्रथमोद्देशकः सन्मानयेदिति / ते च पोषकाः पोष्या वा तव आपद्गतस्य न त्राणाय भवन्तीत्याह- नालं इत्यादि, ते निजा मातापित्रादयः, सूत्रम् 68 इन्द्रियतवेत्युपदेशविषयापन्न उच्यते, त्राणाय आपद्रक्षणार्थं शरणाय निर्भयस्थित्यर्थं नालं न समर्थाः, त्वमपि तेषां त्राणशरणे कर्तुं निरूपणम् नालमिति / / 67 // तदेवं तावत्स्वजनो न त्राणाय भवतीत्येतत्प्रतिपादितम्, अर्थोऽपि महता क्लेशेनोपात्तो रक्षितश्च न त्राणाय भवतीत्येतत्प्रतिपिपादयिषुराह उवाईयसेसेण वासंनिहिसंनिचओ किज्जई, इहमेगेसिं असंजयाण भोयणाए, तओसे एगया रोगसमुप्पाया समुप्पजंति, जेहिंवा सद्धिं संवसइ ते वाणं एगया नियगा तं पुव्विं परिहरंति, सो वा ते नियगे पच्छा परिहरिजा, नालं ते तव ताणाएवा सरणाएवा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा // सूत्रम् 68 // उपादिते ति अद भक्षणे इत्येतस्मादुपपूर्वान्निष्ठाप्रत्ययः, तत्र बहुलं छन्दसी तीडागमः, उपादितं- उपभुक्तम्, तस्य / शेषमुपभुक्तशेषम्, तेन वा, वाशब्दादनुपभुक्तशेषेण वा सन्निधानं-सन्निधिस्तस्य संनिचयः सन्निधिसन्निचयः, अथवा सम्यग्ल निधीयते- अवस्थाप्यत उपभोगाय योऽर्थः स सन्निधिस्तस्य सन्निचय:- प्राचुर्यमुपभोग्यद्रव्यनिचय इत्यर्थः, स इह अस्मिन्संसारे एकेषां असंयतानां संयताभासानांवा केषाश्चिद्भोजनाय उपभोगार्थं क्रियते विधीयत इति, असावपि यदर्थमनुष्ठितोऽन्तरायोदयात्तत्संपत्तये न प्रभवतीत्याह- तओ से इत्यादि, ततो द्रव्यसन्निधिसन्निचयादुत्तरकालमुपभोगावसरे से // 191