________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 190 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, प्रथमोद्देशकः सूत्रम् 67 इन्द्रियनिरूपणम् अत्येति- अतीव एति-याति अत्येति, अन्यच्च- जोव्वणं वत्ति, अत्येत्यनुवर्तते, यौवनं वाऽत्येति, अतिक्रामति, वयोग्रहणेनैव यौवनस्य गतत्वात्तदुपादानं प्राधान्यख्यापनार्थम्, धर्मार्थकामानांतन्निबन्धनत्वात्सर्ववयसां यौवनं साधीयः, तदपि त्वरित यातीति, उक्तं च नइवेगसमं चवलं च जीवियं जोव्वणं च कुसुमसमं / सोक्खं च जं अणिचं तिण्णिवि तुरमाणभोज्जाई॥१॥ तदेवं मत्वा अहोविहारायोत्थानं श्रेय इति ॥६६॥ये पुनः संसाराभिष्वङ्गिणोऽसंयमजीवितमेव बहुमन्यन्ते ते किंभूता भवन्तीत्याह जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लुंपित्ता विलुपित्ता उद्दवित्ता उत्तासइत्ता, अकडं करिस्सामित्ति मण्णमाणे, जेहिं वा सद्धिं संवसइ ते वाणं एगया नियगा तंपुब्विंपोसेंति, सोवा ते नियगे पच्छा पोसिज्जा, नालं ते तव ताणाए वा सरणाएवा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा।सूत्रम् 67 // ये तु वयोऽतिक्रमणं नावगच्छन्ति, ते इहे त्यस्मिन्नसंयमजीविते प्रमत्ताः अध्युपपन्ना विषयकषायेषु प्रमाद्यन्ति, प्रमत्ताचाहनिशं परितप्यमानाः कालाकालसमुत्थायिनः सन्तः सत्त्वोपघातकारिणी: क्रियाः समारम्भत इति, आह च- से हंता इत्यादि, से इत्यप्रशस्तगुणमूलस्थानवान्विषयाभिलाषी प्रमत्तः सन् स्थावरजङ्गमानामसुमतां हन्ता भवतीति, अत्र च बहुवचनप्रक्रमेऽपि जात्यपेक्षयैकवचननिर्देश इति, तथा छेत्ता कर्णनासिकादीनां भेत्ता शिरोनयनोदरादीनां लुम्पयिता ग्रन्थिच्छेदादिभिः विलुम्पयिता ग्रामघातादिभिः अपद्रावयिता प्राणव्यपरोपको विषशस्त्रादिभिः अवद्रापयिता वा, उत्त्रासको लोष्टप्रक्षेपादिभिः। स किमर्थं हननादिकाः क्रियाः करोतीत्याह- अकडं इत्यादि, अकृतमिति, यदन्येन नानुष्ठितं तदहं करिष्यामीत्येवं मन्यमानोऽर्थोपार्जनाय हननादिषु प्रवर्त्तते / स एवं क्रूरकर्मातिशयकारी समुद्रलङ्घनादिकाः क्रियाः कुर्वन्न (r) नदीवेगसमं चपलमेव जीवितं यौवनं च कुसुमसमम्। सौख्यं च यदनित्यं त्रीण्यपि त्वरमाणभोज्यानि // 1 / / // 190 //