________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 189 / / युज्यते, न च हास्यं कुत एव विभ्रमः? | अथ तेषु च वर्तते जनो, ध्रुवमायाति परां विडम्बनाम्॥१॥जं जं करेइ तं तं न सोहए जोवणे श्रुतस्कन्धः१] अतिक्कते। पुरिसस्स महिलियाइ व एक्कं धम्म पमुत्तूणं ॥२॥६५॥गतमप्रशस्तं मूलस्थानम्, साम्प्रतं प्रशस्तमुच्यते द्वितीयमध्ययनं | लोकविजयः, इच्चेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं सपेहाए धीरे मुहुत्तमविणोपमायए वओ अच्चेति जोवणं व // सूत्रम 66 // प्रथमोद्देशकः __ अथवा यत एवं ते सुहृदो नालं त्राणाय शरणाय वा अतः किं विदध्यादित्याह- इचेव मित्यादि, इति रुपप्रदर्शने, सूत्रम् 66 इन्द्रियअप्रशस्तमूलगुणस्थाने वर्तमानो जराभिभूतो न हास्याय न क्रीडायै न रत्यै न विभूषायै प्रत्येकं च शुभाशुभकर्मफलं प्राणि निरूपणम् नामित्येवं मत्वा समुत्थितः- सम्यगुत्थितः शस्त्रपरिज्ञोक्तं मूलगुणस्थानमधितिष्ठन् अहो- इत्याश्चर्ये विहरणं विहार आश्चर्यभूतो। विहारो अहोविहारो- यथोक्तसंयमानुष्ठानं तस्मै अहोविहारायोत्थितः सन् क्षणमपि नो प्रमादयेदित्त्युत्तरेण सण्टङ्कः, किंचअंतरं चे त्यादि, अन्तरमित्यवसरः, तच्चार्यक्षेत्रसुकुलोत्पत्तिबोधिलाभसर्वविरत्यादिकम्, चः समुच्चये, खलुरवधारणे, इम मित्यनेनेदमाह-विनेयस्तपःसंयमादाववसीदन् प्रत्यक्षभावापन्नमार्यक्षेत्रादिकमन्तरमवसरमुपदाभिधीयते तवायमेवम्भूतोऽवसरोऽनादौ संसारे पुनरतीव सुदुर्लभ एवेति, अतस्तमवसरं संप्रेक्ष्य पर्यालोच्य धीरः सन्मुहूर्त्तमप्येकं नो प्रमादयेत् न प्रमादवशगो भूयादिति, सम्प्रेक्ष्येत्यत्र अनुस्वारलोपश्छान्दसत्वादिति, अन्यदप्यलाक्षणिकमेवंजातीयमस्मादेव हेतोरवगन्तव्यमिति, आन्तौहूर्तिकत्वाच्च छाद्मस्थिकोपयोगस्य मुहूर्त्तमित्युक्तम्, अन्यथा समयमप्येकं न प्रमादयेदिति वाच्यम्, तदुक्तं सम्प्राप्य / मानुषत्वंसंसारासारतां च विज्ञाय / हे जीव! किं प्रमादान्न चेष्टसे शान्तये सततम्?॥१॥ ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम्। मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम्॥२॥ इत्यादि, किमर्थं च नो प्रमादयेदित्याह- वयो अच्चेइ त्ति, वयः-कुमारादि O यद्यत्करोति तत्तन्न शोभते यौवनेऽतिक्रान्ते / पुरुषस्य महिलाया वा एकं धर्म प्रमुच्य // 2 // // 18