SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ धूतम्, श्रीआचारावं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 419 // केचिद्भवशतकोटिदुरापमवाप्य मानुषं जन्म समासाद्यालब्धपूर्वांसंसारार्णवोत्तराणप्रत्यलांबोधिद्रोणीमङ्गीकृत्य मोक्षतरु श्रुतस्कन्धः१ बीजंसर्वविरतिलक्षणंचरणं पुन?निवारतया मन्मथस्य पारिप्लवतया मनसोलोलुपतयेन्द्रियग्रामस्यानेकभवाभ्यासापादित षष्ठमध्ययनं विषयमधुरतया प्रबलमोहनीयोदयादशुभवेदनीयाँसन्नप्रादुर्भावादयश:कीर्षुत्कटतया अविगणय्याऽऽयतिमविचार्य कार्या-3 द्वितीयोद्देशकः कार्य उररीकृत्य महाव्यसनसागरं साम्प्रतेक्षितयाऽध:कृतकुलक्रमाचारास्तत्त्यजेयुः, तत्त्यागश्च धर्मोपकरणपरित्यागाद्भवतीत्य सूत्रम् 178-179 तस्तद्दर्शयति- वस्त्रमित्यनेन क्षौमिकः कल्पो गृहीतः, तथा पतद्हः पात्रं कम्बलं और्णिकं कल्पं पात्रनिर्योगं वा पादपुञ्छन / कर्मधूननम् रजोहरणं एतानि निरपेक्षतया व्युत्सृज्य कश्चिद्देशविरतिमभ्युपगच्छति, कश्चिद्दर्शनमेवालम्बते, कश्चित्ततोऽपि भ्रश्यति / कथं पुनर्दुर्लभंचारित्रमवाप्य पुनस्तत्त्यजेयुरित्याह- परीषहान् दुरधिसहनीयान् अनुक्रमेण परिपाट्या यौगपद्येन वोदीर्णाननधिसहमाना:परीषहैर्भग्ना मोहपरवशतया पुरस्कृतदुर्गतयो मोक्षमार्ग परित्यजन्ति / भोगार्थं त्यक्तवतामपि पापोदयाद्यत्स्यात्तदाह- कामान् द्विरूपानपि ममायमाणस्स त्ति स्वीकुर्वतो भोगाध्यवसायिनोऽन्तरायोदयात् इदानीं तत्क्षणमेव प्रव्रज्यापरित्यागानन्तरमेव भोगप्राप्तिसमनन्तरमेव वा अन्तर्मुहूर्तेन वा कण्डरीकस्येवाहोरात्रेण वा ततोऽप्यूर्वं शरीरभेदो भवत्यपरिमाणाय, एवम्भूत आत्मना सार्द्ध विवक्षितशरीरभेदो भवति येनानन्तेनापि कालेन पुनः पञ्चेन्द्रियत्वं न प्राप्नोति / एतदेवोपसञ्जिहीर्षुराह- एवं पूर्वोक्तप्रकारेण स भोगाभिलाषी आन्तरायिकैः कामै:- बहुप्रत्यपायैः न केवलमकेवलं तत्र भवा आकेवलिका:- सद्वन्द्वः।। सप्रतिपक्षा इतियावत् असम्पूर्णावा, तैः सद्भिरवितीर्णाः संसारंतान् वा द्वितीयार्थे तृतीया, च: समुच्चये, इति भोगाभिलाषिणः, कामैरतृप्ता एव शरीरभेदमवाप्नुवन्तीति तात्पर्यार्थः // 179 // अपरे त्वासन्नतया मोक्षस्य कथञ्चित्कुत्रचित् कदाचिदवाप्य 0 वेदनीयोदयासन्न....अवगणय्या (मु०)। ॐ त्यजेदित्याह (मु०)। 0 विरूपा० (मु०)। 0 कुतश्चित् (मु०)। // 419 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy