SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 7 // क्रमः विषय: सूत्रम् नियुक्तिः पृष्ठः / क्रम: विषय: सूत्रम् नियुक्तिः पृष्ठः नुष्ठायित्वं शब्दादिगुणप्रमत्तत्वे भेदकथन पूर्वकं संसारस्वरूपं अज्ञानिनो गृहस्थत्वं वनस्पतिशस्त्रसमारम्भेऽ भवभ्रमणं संसारो दुःखं वध्यमानदुःखं न्यतीर्थिकदशा-वनस्पतिजीवास्तित्वे त्रसेष्वन्यतीर्थिकानामयथावादित्वं लिङ्गम् (जन्मवृद्ध्यादि) वनस्पत्यारम्भ तत्फलं च त्रसवधे कारणानि तत्परिहाराभ्या बन्ध त्रसकायसमारम्भपरिज्ञातृत्वे मुनित्वे। 40-48 149-151 108-117/ मुनित्वं। 49-55 160-163 123-129 प्रथमाऽध्ययने षष्ठोद्देशकः प्रथमाऽध्ययने सप्तमोद्देशकः (त्रसजीवसिद्धिः) 49-55 152-163 118-129/ (वायुजीवसिद्धिः) 56-62 164-171 130-143 पृथ्वीत्रसद्वारसादृश्य |1.7.1 वायुपृथिवीद्वारसाटश्यं नानात्वं विधानादिना त्रस नानात्वं विधानादिना सूक्ष्माः लब्धिगतिभ्यां द्विधा त्रसजीवभेदा: सर्वलोके, पञ्चधा बादरा उत्कालिकाद्याः त्रसजीवोत्तरभेदाः (योनिकुलानि) देवान्तर्हितशरीरवद् वायोः सत्त्वं त्रसजीवानां दर्शनादीनि (19) लक्षणानि वायुजीवानां परिमाणं बादरवायुत्रसजीवानां परिमाणं-अविरहितप्रवेश कायोभोग: व्यजननिर्गमपरिमाणम् / 152-159 118-122 धमनादिभिः। - उपभोगशस्त्रवेदनाद्वारत्रयं |1.7.2 वायुकायानां व्यजनादिद्रव्यशस्त्रं मांसाधुपभोगार्थं जीववधः उक्तशेषद्वाराणां उक्तशेषद्वाराणां पृथिव्याः सादृश्य पृथिव्याः सादृश्य-अण्डजादित्रस वायुसमारम्भनिवृत्ती मनुष्यस्य
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy