________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 8 // क्षुल्लिकाचारकथायामाचारस्य पूर्वोद्दिष्टो निक्षेपः अङ्गस्य तु चतुरङ्गाध्ययन इति, यश्चात्र विशेषः सोऽभिधीयते- भावा | श्रुतस्कन्धः 1 चारविषय इति // 5 // यथाप्रतिज्ञातमाह प्रथममध्ययनं शस्त्रपरिज्ञा, नि०- तस्सेगट्ठ पवत्तण पढमंग गणी तहेव परिमाणे / समोयारे सारो य सत्तहि दारेहि नाणत्तं // 6 // प्रथमोद्देशकः तस्य भावाचारस्य एकार्थाभिधायिनो वाच्याः, तथा केन प्रकारेण प्रवृत्तिः- प्रवर्तनाऽऽचारस्याभूत् तच्च वाच्यम्, तथा नियुक्तिः४-७ निक्षेपचतुष्टयं प्रथमाङ्गता च वाच्या, तथा गणी- आचार्यस्तस्य कतिथं स्थानमिदमिति च वाच्यम्, तथा परिमाणं इयत्ता वाच्या, तथा किं | एकार्थिकानि वसमवतरतीत्येतच्च वाच्यम्, तथा सारश्च वाच्यः, इत्येभिः सप्तभिारः पूर्वस्माद्भावाचारादस्य भेदो-नानात्वमिति पिण्डार्थः॥ 6 // अवयवार्थं तु नियुक्तिकृदेवाभिधातुमाह नि०- आयारो आचालो आगालो आगरो य आसासो। आयरिसो अंगति य आइण्णाऽऽजाइ आमोक्खा // 7 // आचर्यते आसेव्यत इत्याचारः, स च नामादिचतुर्द्धा, तत्र ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तो द्रव्याचारोऽनया गाथयाऽनु-8 सर्तव्यःणामण-धोयण-वासण-सिक्खावण-सुकरणाविरोहीणि / दव्वाणि जाणि लोए दव्वायारं वियाणाहि // 1 // भावाचारो द्विधा- लौकिको लोकोत्तरश्च, तत्र लौकिकः पाषण्डिकादयः पञ्चरात्रादिकं यत् कुर्वन्ति स विज्ञेयो, लोकोत्तरस्तु पञ्चधा ज्ञानादिकः, तत्र ज्ञानाचारोऽष्टधा, तद्यथा काले विणए बहुमाणे उवहाणे तहा अणिण्हवणे। वंजणअत्थतदुभए अट्ठविहोणाणमायारो // 1 // दर्शनाचारोऽप्यष्टधैव, तद्यथा निस्संकियनिक्कंखिय निवितिगिच्छा अमूढदिट्ठी य। उववूहथिरीकरणे वच्छल्लपभावणे अट्ठ॥ प्रवर्तनमाचा० (मु०)। कतिविधं (मु०)। 0 नामनधावनवासनशिक्षणसुकरणाविरोधीनि / द्रव्याणि यानि लोके द्रव्याचारं विजानीहि // 1 // 0 कालो विनयः बहुमानः उपधानं तथा अनिवः / व्यञ्जनमर्थस्तदुभयस्मिन् अष्टविधो ज्ञानाचारः॥१॥ निश्शङ्कितो निष्कासितो निर्विचिकित्सोऽमूढदृष्टिश्च / उपबृंहा - // 8