SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 303 // यावत्क्षपयति, पृथगन्यदपि क्षपयन्नवश्यमनन्तानुबन्धिनमेकै क्षपयति पृथक्क्षयान्यथानुपपत्तेः, किंगुणः पुनः क्षपकश्रेणियोग्यो / श्रुतस्कन्धः 1 भवतीत्याह- सड्डी इत्यादि, श्रद्धा- मोक्षमार्गोद्यमेच्छा विद्यते यस्यासौ श्रद्धावान् आज्ञया तीर्थकरप्रणीतागमानुसारेण तृतीयमध्ययनं शीतोष्णीयं, यथोक्तानुष्ठानविधायी मेधावी अप्रमत्तयतिः मर्यादाव्यवस्थितः श्रेण्यर्हो नापर इति / किं च-लोगं च इत्यादि, चः समुच्चये, चतुर्थोद्देशकः लोकं षड्जीवनिकायात्मकं कषायलोकं वा आज्ञया मौनीन्द्रागमोपदेशेन अभिसमेत्य ज्ञात्वा षड्जीवनिकायलोकस्य यथा न सूत्रम् 126 कुतश्चिन्निमित्ताद्भयं भवति तथा विधेयम्, कषायलोकप्रत्याख्यानपरिज्ञानाच्च तस्यैव परिहर्न कुतश्विद्भयमुपजायत इति, लोकं कषायवमने वा चराचरमाज्ञया-आगमाभिप्रायेणाभिसमेत्य न कुतश्चिदैहिकामुष्मिकापायसन्दर्शनतो भयं भवति / तच्च भयं शस्त्राद्ध तीर्थकृदुपदेशः वति, तस्य च शस्त्रस्य प्रकर्षगतिरस्त्युत नेति?, अस्तीति दर्शयति- अत्थि इत्यादि, तत्र द्रव्यशस्त्रं कृपाणादि तत्परेणापि परमस्ति-तीक्ष्णादपि तीक्ष्णतरमस्ति, लोहकर्तृसंस्कारविशेषात्, यदिवा शस्त्रमित्युपघातकारितत एकस्मात्पीडाकारिणोऽन्यत् पीडाकार्युत्पद्यते ततोऽप्यपरं ततोऽप्यपरमिति, तद्यथा- कृपाणाभिघाताद्वातोत्कोपस्ततः शिरोऽर्तिस्तस्या ज्वरस्ततोऽपि मुखशोषमूर्छादय इति, भावशस्त्रपारम्पर्यं त्वेकसूत्रान्तरितं स्वत एव प्रत्याख्यानपरिज्ञाद्वारेण वक्ष्यति, यथा च शस्त्रस्य प्रकर्षगतिरस्ति पारम्पर्य वा विद्यते अशस्त्रस्य तथा नास्तीति दर्शयितुमाह- नत्थि इत्यादि, नास्ति न विद्यते, किं तद्?अशस्त्रं संयमस्तत् परेण पर मिति प्रकर्षगत्यापन्नमिति, तथाहि-पृथिव्यादीनां सर्वत्र तुल्यता क्षयमाश्रित्य प्रत्याख्यानपरिज्ञया . जानाति सोऽपरमानादिदर्श्यपीत्येतदेव प्रतिसूत्रं लगयितव्यमित्याहजे कोहदंसी से माणदंसी, जे माणदंसी से मायादंसी, जे मायादंसी से लोभदंसी, जे लोभदंसी से पिज्जदंसी, जे पिज्जदंसी से // 303 // दोसदंसी, जे दोसदंसी से मोहदंसी, जे मोहदंसी से गब्भदंसी, जे गब्भदंसी से जम्मदंसी, जे जम्मदंसी से मारदंसी, जे मारदंसी से Oबन्धिनामेकं क्षपयति पृथग्-अन्यद् क्षयान्यथानुपपत्तेः, किंगुणः क्षपकः (मु०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy