________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 302 / / वा नावकाङ्क्षन्तीति, यदिवा परेण परं यान्तीत्युत्तरोत्तरां तेजोलेश्यामवाप्नुवन्तीति, उक्तं च- जे इमे अज्जत्ताए समणा निग्गथा विहरंति श्रुतस्कन्धः१ एए णं कस्स तेयलेस्सं वीईवयंति?, गोयमा!, मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीइवयइ, एवं दुमासपरियाए शीतोष्णीयं, असुरिंदवज्जियाणं भवणवासीणं देवाणं, तिमासपरियाए असुरकुमाराणं देवाणं चउमासपरियाए गहगणनक्खत्ततारारूवाणं जोइसियाणं चतुर्थोद्देशक: देवाणं, पंचमासपरियाए चंदिमसूरियाणं जोइसिंदाणं जोइसराईणं तेउलेस्सं, छम्मासपरियाए सोहम्मीसाणाणं देवाणं, सत्तमासपरिआए. सूत्रम् 125 कषायवमने सणंकुमारमाहिंदाणं देवाणं, अट्ठमासपरियाए बंभलोगलंतगाणं देवाणं, नवमासपरिआए महासुक्कसहस्साराणं देवाणं, दसमासपरियाए तीर्थकृदुपदेश: आणयपाणयआरणचुआणं देवाणं, एगारसमासपरियाए गेवेज्जाणं, बारसमासे समणे निग्गथे अणुत्तरोववाइयाणं देवाणं तेयलेसंवीयवयइ, तेण परं सुक्के सुक्काभिजाई भवित्ता अओ पच्छा सिज्झइ॥१२४ // यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकक्षयादेव प्रवर्त्तते / उत नेत्याह एग विगिंचमाणे पुढो विगिंचइ, पुढो विगिंचमाणे एगं, विगिंचईसड्डी आणाए मेहावी लोगंच आणाए अभिसमिच्चा अकुओभयं, अस्थि सत्थं परेण परं, नत्थि असत्थं परेण परं / / सूत्रम् 125 // एकं अनन्तानुबन्धिनं क्रोधं क्षपकश्रेण्यारूढः क्षपयन् पृथग् अन्यदपि दर्शनादिकं क्षपयति, बद्धायुष्कोऽपि दर्शनसप्तकं य इमे अद्यतया श्रमणा निर्ग्रन्था विहरन्ति, एते कस्य तेजोलेश्या व्यतिव्रजन्ति?, गौतम! मासपर्यायः श्रमणो निग्रन्थो व्यन्तराणां देवानां तेजोलेश्या व्यतिव्रजति, एवं द्विमासपर्यायः असुरेन्द्रवर्जितानां भवनवासिनां देवानाम्, त्रिमासपर्यायोऽसुरकुमाराणां देवानां चतुर्मासपर्यायः ग्रहगणनक्षत्रतारारूपाणां ज्योतिष्कानां देवानाम्,8 पञ्चमासपर्यायः चन्द्रसूर्ययोर्कोतिष्केन्द्रयोज्योतीराजयोस्तेजोलेश्याम्, षण्मासपर्यायः सौधर्मेशानानां देवानाम्, सप्तमासपर्यायः सनत्कुमारमाहेन्द्राणां देवानाम्, / 302 // अष्टमासपर्यायो ब्रह्मलोकलान्तकानां देवानाम्, नवमासपर्यायो महाशुक्रसहस्राराणां देवानाम्, दशमासपर्याय आनतप्राणतारणाच्युतानां देवानाम्, एकादशमासपर्यायो 8 ग्रैवेयकाणाम्, द्वादशमासः श्रमणो निर्ग्रन्थोऽनुत्तरोपपातिकानां देवानां तेजोलेश्यां व्यतिव्रजति, ततः परं शुक्लः शुक्लाभिजातिभू (त्यो भू०) त्वा ततः पश्चात्सिध्यति /