SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 279 // श्रुतस्कन्धः१ तृतीयमध्ययनं शीतोष्णीयं, द्वितीयोद्देशकः सू०गा०६-७ सम्यक्त्वदर्शिलक्षणम् अविसे हासमासज्ज, हंता नंदीति मन्नई। अलं बालस्स संगेण, वेरं वड्डेइ अप्पणो॥सूगा०६॥ ह्रीभयादिनिमित्तश्चेतोविप्लवो हासस्तमासाद्य- अङ्गीकृत्य स कामगृध्नुहत्वाऽपि प्राणिनो नन्दी ति क्रीडेति मन्यते, वदति च महामोहावृतोऽशुभाध्यवसायो यथा एते पशवो मृगयार्थं सृष्टाः, मृगया च सुखिनां क्रीडायै भवति, इत्येवं मृषावादादत्तादानादिष्वप्यायोज्यम् / यदि नामैवं ततः किमित्याह- अल मित्यादि, अलं-पर्याप्तं बालस्य-अज्ञस्य यः प्राणातिपातादिरूपः सङ्गो विषयकषायादिमयो वा तेनालम्, बालस्य हास्यादिसङ्गेनालम्, किमिति चेद्?, उच्यते, वेर-मित्यादि, पुरुषादिवधसमुत्थं वैरं तद्बालः सङ्गानुषङ्गी सन्नात्मनो वर्द्धयति, तद्यथा- गुणसेनेन हास्यानुषङ्गादग्निशाणं नानाविधैरुपायैरुपहसता नवभवानुषङ्गि वैरं वर्द्धितम्, एवमन्यत्रापि विषयसङ्गादावायोज्यम्॥ यतश्चैवमतः किमित्याह तम्हातिविजोपरमंतिणच्चा, आयंकदंसीन करेइ पावं। अग्गंच मूलंच विगिंच धीरे, पलिच्छिंदियाणं निक्कम्मदंसी।सूगा०७॥ यस्माद्वालसङ्गिनो वैरं वर्द्धते तस्मादतिविद्वान् परमं- मोक्षपदं सर्वसंवररूपंचारित्रं वा सम्यग्ज्ञानं सम्यग्दर्शनं वा, एतत्परमिति ज्ञात्वा किं करोतीत्याह- आयंके त्यादि, आतङ्को- नरकादिदुःखं तद्रष्टुं शीलमस्येत्यातङ्कदर्शी स पापं पापानुबन्धि कर्म न करोति, उपलक्षणार्थत्वान्न कारयति नानुमन्यते / पुनरप्युपदेशदानायाह- अग्गं च इत्यादि, अग्रं भवोपग्राहिकर्मचतुष्टयं मूलं-घातिकर्मचतुष्टयम्, यदिवा मोहनीयं मूलं शेषाणि त्वग्रम्, यदिवा मिथ्यात्वं मूलं शेषं त्वग्रम्, तदेवं सर्वमग्रं मूलं च विगिंच इति त्यजापनय पृथक्कुरु, तदनेनेदमुक्तं भवति-नकर्मण: पौद्गलिकस्यात्यन्तिकः क्षयः, अपि त्वात्मनः पृथक्करणम्, कथं मोहनीयस्य मिथ्यात्वस्य वा मूलत्वं? इति चेत्, तद्वशाच्छेषप्रकृतिबन्धो यतः, उक्तं च-न मोहमतिवृत्त्य बन्ध उदितस्त्वया कर्मणां, न चैकविधबन्धनं प्रकृतिबन्धविभवो महान् / अनादिभवहेतुरेष न च बध्यते नासकृत्त्वयाऽतिकुटिला गतिः कुशल! कर्मणां
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy