SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 352 // चारशब्दस्य तीर्थकृतांप्रतिपन्नसंयमानाम्, अन्ये तु चतुर्भङ्गपतिताः, तत्राप्रशस्तद्रव्यैकचर्योदाहरणम्, तद्यथा- पूर्वदेशे धान्यपूरकाभिधाने श्रुतस्कन्धः१ सन्निवेशे एकस्तापसः प्रथमवया देवकुमारसदृशविग्रहः षष्ठभक्तेन तद्वामनिर्गमपथे तपस्तेपे, द्वितीयोऽप्युपग्रामं गिरिगह्वरे पञ्चममध्ययन लोकसारः, अष्टमभक्तेन तपःकर्मणाऽऽतापनां विधत्ते, तस्मै च ग्रामनिर्गमपथवर्त्तिने शीतोष्णसहिष्णवे गुणैराकृष्टो लोक आहारादिभिः प्रथमोद्देशक: सपर्ययोपतिष्ठते,सच तथा लोकेन पूज्यमानोवाग्भिरभिष्ट्रयमानः आहारादिनोपचर्यमाणोजनमूचे-मत्तोऽपि गिरिपरिसरातापी नियुक्ति: 245 दुष्करकारकः, ततोऽसौ लोकस्तेन भूयो भूयः प्रोच्यमानस्तमेकाकिनं तापसमद्रिकुहरवासिनं पर्यपूजयद्, दुष्करंच परगुणो निक्षेपादिः त्कीर्तनमिति कृत्वा तस्यापि सपर्यादिकं व्यधात्, तदेवमाभ्यां पूजाख्यात्यर्थमेकचर्या विदधे, अतोऽप्रशस्ता, एवमनया , दिशाऽन्येऽप्यप्रशस्तैकचर्याश्रिता दृष्टान्ता यथासम्भवमायोज्या इति। तदेवं सूत्रार्थे व्याख्याते सूत्रस्पर्शिकनियुक्त्या नियुक्तिकारो व्याचिख्यासुराह नि०- चारो चरिया चरणं एगटुं वंजणं तहिं छक्कं / दव्वं तु दारुसंकम जलथलचाराइयं बहुहा॥२४५॥ __ चार इति चर गतिभक्षणयोः भावे घञ्, चर्येति गदमदचरयमश्चानुपसर्गे (पा० 3-1-100) इत्यनेन कर्मणि भावे वा यत्, चरणमिति वा, भावेल्युट, एक:- अभिन्नोऽर्थोऽस्येत्येकार्थम्, किं तत्? - व्यञ्जनं व्यज्यते-आविष्क्रियतेऽर्थोऽनेनेति व्यञ्जनंशब्द इत्येतत्पूर्वोक्तं शब्दत्रयमेकार्थम्, एकार्थत्वाच्च न पृथग निक्षेपः, तत्र चारनिक्षेपे षट्कम् , चारस्य षट्प्रकारो निक्षेप इत्यर्थः, तद्यथा-नामस्थापनेत्यादि, तत्र सुगमत्वान्नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यचारंगाथाशकलेन // 352 // दर्शयति- दव्वं तु त्ति तुशब्दः पुन:शब्दार्थे द्रव्यं पुनरेवम्भूतं भवति, दारुसङ्कमश्च जलस्थलचारश्च दारुसङ्कमजलस्थलचारौ तावादी यस्य तद्दारुसमजलस्थलचारादिकं बहुधा अनेकधा, तत्र दारुसङ्कमोजले सेत्वादिः क्रियते, स्थलेवा गर्त्तलङ्घना
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy