SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आचार श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 13 // नक्रमः 3.2.1 क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः | क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः 3.2 तृतीयाऽध्ययने |3.3.1 पापकर्माकरणमात्रेण न द्वितीयोद्देशकः 112-115 - 277-286/ मुनित्वम् / 87-288 (भावसुप्तानां दुःखम्) सूगा०४-९ |3.3.2 आत्मप्रसादी यात्रामात्रायापको सम्यक्त्वदर्शिलक्षणं विरक्तश्छेदभेदाद्यविषयः साम्प्रतेकामसङ्गो गर्भमूलं अमृतात्मस्वरूपं क्षिणामतिक्रान्ता- 117 आतङ्कदर्शी पापविरतोऽग्रमूलं ऽनागतविचाराभावः ।सू०गा० 10-12 - छिन्द्यात् / सू०गा०४-७ - 277-279/3.3.3 महायोगीश्वरस्वरूपं, निष्कर्मदर्शिनः स्वरूपं आत्ममित्रता कर्मापने(प्रकृतिबन्धस्थानानि) सत्ये तृमोक्षमार्गिणोाप्तिः धृतिः-पापक्षपणं च अनेकचित्त आत्मोपदेशश्च / 118-119 - 293-294 पुरुषप्रवृत्तिः द्वितीयानसेवानिःसारता |3.3.4 प्रमत्तलक्षणं दर्शनादिस्वरूपो मुनिः / 112-115 - 280-285 अप्रमत्तलक्षणम्। 120-121 295-296 3.2.3 क्रोधादित्यागिनो | 3.4 तृतीयाऽध्ययने चतुर्थोद्देशकः / लघुभूतगामिता (कषायाणां वमनम्) 122-126 297-304 धीरत्वलक्षणम्। सूगा०८-९ - 286 |3.4.1 कषायवमने तीर्थकृदुपदेशः, 3.3 तृतीयाऽध्ययने स्वकृतकर्मभेत्तृत्वं च / 122 तृतीयोद्देशकः 116-121 287-296/3.4.2 एकसर्वज्ञानयोाप्तिः / 123 (दुःखसहनाच्छ्रमण:)सू०गा०१०-१२। |3.4.3 प्रमत्तस्य भयम्, एकबहुक्षपणव्याप्तिः, // 13 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy