SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 454 // नोऽपि भवोपग्राहिसद्भावाद्देशविमुक्ता एव सर्वविमुक्ताश्च सिद्धा भवेयुः इति गाथार्थः / / 259 // ननु बन्धपूर्वकत्वान्मोक्षस्य श्रुतस्कन्धः१ निगडादिमोक्षवदित्याशङ्काव्यवच्छेदार्थं बन्धाभिधानपूर्वकं मोक्षमाह अष्टममध्ययन विमोक्षम्, नि०-कम्मदव्वेहि समं संजोगो होइ जो उ जीवस्स / सो बंधो नायव्वो तस्स विओगो भवे मुक्खो।।२६०॥ प्रथमोद्देशक: कर्मद्रव्यैः कर्मवर्गणाद्रव्यैः समं सार्द्ध यः संयोगो जीवस्य संबन्धः प्रकृतिस्थित्यनुभावप्रदेशरूपो बद्धस्पृष्टनिधत्तनि नियुक्ति: 260 काचनावस्थश्च ज्ञातव्यः, तथैकैको ह्यात्मप्रदेशोऽनन्तानन्तै: कर्मपुद्गलैर्बद्धः, बध्यमाना अप्यनन्तानन्ता एव, शेषाणामग्रहण विमोक्षनिक्षेपाः योग्यत्वात्, कथं पुनरष्टप्रकारं कर्म बनातीति चेद्, उच्यते, मिथ्यात्वोदयादिति, उक्तंच कहणं भंते! जीवा अट्ठ कम्मपगडीओ बंधंति?, गोअमा! णाणावरणिज्जस्स कम्मस्स उदएणं दरिसणावरणिज्ज कम्मं निअच्छन्ति, सणावरणिज्जस्स कम्मस्स उदएणं दसणमोहणिज्जं कम्मं नियच्छन्ति, दूसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं कम्मं णियच्छन्ति, मिच्छत्तेणं उइन्नेणं एवं खलु जीवे अट्ठकम्मपगडीओ बंधइ यदिवा णहतुप्पिअगत्तस्स रेणुओ लग्गई जहा अंगे। तह रागदोसणेहोलियस्स कम्मपि जीवस्स // 1 // इत्यादि, तस्यैवम्भूतस्याष्टप्रकारस्य कर्मण: आस्रवनिरोधात् तपसाऽपूर्वकरणक्षपकश्रेणिप्रक्रमेण शैलेश्यवस्थायांच योऽसौ वियोग:-क्षयः स मोक्षो भवेदिति गाथार्थः // 260 // अस्य च प्रधानपुरुषार्थत्वात् प्रारब्धासिधाराव्रतानुष्ठानफलत्वात् तीर्थिकैः / सह विप्रतिपत्तिसद्भावाच्च यथावस्थितमव्यभिचारि मोक्षस्य स्वरूपं दर्शयितुमाह, यदिवा पूर्वं कर्मवियोगोद्देशेन मोक्षस्वरूपमभिहितम्, साम्प्रतं जीववियोगोद्देशेन मोक्षस्वरूपं दर्शयितुमाह Oअत्र कथमन्यथा? इत्येवंरूपा। कथं भदन्त! जीवा अष्टकर्मप्रकृतीबंध्नन्ति?, गौतम! ज्ञानावरणीयस्य कर्मण उदयेन दर्शनावरणीयं कर्म बध्नन्ति (उदयते). 8 दर्शनावरणीयस्य कर्मण उदयेन दर्शनमोहनीयं कर्म बध्नन्ति (उदयते), दर्शनमोहनीयस्य कर्मण उदयेन मिथ्यात्वं कर्म बध्नन्ति (उदयते), मिथ्यात्वेन उदितेन एवं खलु जीवोऽष्टकर्मप्रकृतीर्बध्नाति / 0 स्नेहम्रक्षितगात्रस्य रेणुर्लगति यथाऽङ्गे। तथा रागद्वेषस्नेहास्य कर्मापि जीवस्य // 1 // // 4
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy