________________ धूर्त, श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 428 // विशेषतो दर्शयति- पूर्वाणि प्रभूतानि वर्षाणि रीयमाणानां संयमानुष्ठानेन गच्छताम्, पूर्वस्य तु परिमाणं वर्षाणांसप्तति: कोटिलक्षाः श्रुतस्कन्धः१ षट्पञ्चाशच्च कोटिसहस्राः, तथा प्रभूतानि वर्षाणि रीयमाणानाम्, तत्र नाभेयादारभ्य शीतलं दशमतीर्थकरं यावत्पूर्वसङ्ख्या षष्ठमध्ययनं सद्भावात् पूर्वाणीत्युक्तम्, तत: आरत: श्रेयांसादारभ्य वर्षसङ्ख्याप्रवृत्तेर्वर्षाणीत्युक्त मिति, तथा द्रव्याणां भव्यानां मुक्ति तृतीयोद्देशकः गमनयोग्यानां पश्य अवधारय यत्तृणस्पर्शादिकं पूर्वमभिहितं तदधिसोढव्यमिति सम्यक्करणेन स्पर्शातिसहनं कृतमेतदवगच्छेति / सूत्रम् 183 उपकरणशरीर // 182 // एतच्चाधिसहमानानां यत्स्यात्तदाह |धूननम् ___ आगयपन्नाणाणं किसा बाहवो भवंति पयणुए य मंससोणिए विस्सेणिं कट्ठ परिन्नाय, एस तिण्णे मुत्ते विरए वियाहिए।सूत्रम् 183 // त्तिबेमि॥ आगतं प्रज्ञानं पदार्थाविर्भावकं येषां ते तथा तेषामागतप्रज्ञानानां तपसा परीषहातिसहनेन च कृशा बाहवः भुजा भवन्ति, यदिवा सत्यपि महोपसर्गपरीषहादावागतप्रज्ञानत्वाद् बाधाः पीडाः कृशा भवन्ति, कर्मक्षपणायोत्थितस्य शरीरमात्रपीडाकारिणः परीषहोपसर्गान् सहायानिति मन्यमानस्य न मनःपीडोत्पद्यत इति, तदुक्तं- "णिम्माणेइ परोच्चिय अप्पाण उ ण वियणं सरीराणं / अप्पाणो च्चिअहिअयस्स ण उण दुक्खं परो देइ // 1 // इत्यादि, शरीरस्य तु पीडा भवत्येवेति दर्शयितुमाहप्रतनुकेच मांसंच शोणितं च मांसशोणिते द्वे अपि, तस्य हि रूक्षाहारत्वादल्पाहारत्वाच्च प्रायशःखलत्वेनैवाहारः परिणमति, न रसत्वेन, कारणाभावाच्च प्रतन्वेव शोणितं तत्तनुत्वान्मांसमपीति ततो मेदादीन्यपि, यदिवा प्रायशो रूक्षं वातलं भवति, वातप्रधानस्य च प्रतनुतैव मांसशोणितयोः, अचेलतया च तृणस्पर्शादिप्रादुर्भावेन शरीरोपतापात् प्रतनुके मांसशोणिते भवत 0 विदधाति परो नैवात्मनो वेदनां शरीराणाम् / आत्मन एव हृदयस्य न पुनर्दु:खं परो ददाति / / 1 / / // 428 //