SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, चतुर्थोद्देशकः सूत्रम् 141 संयमप्रतिपादनम् श्रीआचाराङ्गं तथाहि-यद्यपि प्रतिबन्धव्यक्तिन विपाकोदयस्तथाप्यष्टानामपि कर्मणांसामान्येन सोऽस्त्येवेत्यत: कर्मणांसफलत्वमुपलभ्य नियुक्ति ततः, तस्मात्कर्मणस्तदुपादानादास्रवाद्वा निश्चयेन याति निर्याति-निर्गच्छति, तन्न विधत्त इतियावत्, कोऽसौ?- वेदविद् श्रीशीला० वृत्तियुतम् वेद्यते सकलं चराचरमनेनेति वेदः-आगमस्तं वेत्तीति वेदवित्, सर्वज्ञोपदेशवर्तीत्यर्थः ॥१४०॥न केवलस्य ममैवायमभिश्रुतस्कन्धः१ प्रायः, सर्वेषामेव तीर्थकराणामयमाशय इति दर्शयितुमाह॥ 339 // जे खलु भो! वीरा ते समिया सहिया सयाजया संथडदंसिणो आओवरया अहातहं लोयं उवेहमाणा पाईणं पडिणं दाहिणं उईणं इय सच्चंसि परिचिए साहिस्सामोनाणं वीराणंसमियाणं सहियाणं सयाजयाणं संथडदंसीणं आओवरयाणं अहातहलोयंसमुवेहमाWणाणं किमत्थि उवाही?, पासगस्सन विजइ नत्थि।।सूत्रम् 141 // त्तिबेमि // चतुर्थे चतुर्थः 4-4 // इति सम्यक्त्वाध्ययनम् // 4 // यदिवा उक्तः सम्यग्वादो निरवद्यं तपश्चारित्रं च, अधुना तत्फलमुच्यते-जे खलु इत्यादि, खलुशब्दो वाक्यालङ्कारे, ये केचनातीतानागतवर्तमाना: भो इत्यामन्त्रणे वीराः कर्मविदारणसहिष्णव: समिताः समितिभिः सहिता ज्ञानादिभिः सदा यता:सत्संयमेन संथडदंसिणो त्ति निरन्तरदर्शिनःशुभाशुभस्य आत्मोपरता: पापकर्मभ्यो यथा तथा अवस्थितं लोकं चतुर्दशरज्ज्वात्मकं कर्मलोकं वोपेक्षमाणा:- पश्यन्तःसर्वासु प्राच्यादिषु दिक्षु व्यवस्थिता इत्येवंप्रकाराः सत्य मिति ऋतंतप:संयमो वा तत्र परिचिते- स्थिर तस्थुः- स्थितवन्तः, उपलक्षणार्थत्वात् त्रिकालविषयता द्रष्टव्या, तत्रातीते काले अनन्ता अपि सत्ये तस्थुः वर्तमाने पञ्चदशसुकर्मभूमिषुसङ्खयेयास्तिष्ठन्ति अनागते अनन्ता अपिस्थास्यन्ति, तेषांचातीतानागतवर्तमानानां सत्यवतां ज्ञानमिति तदाह-योऽभिप्रायस्तदहं कथयिष्यामि भवतां शृणुत यूयम्, किम्भूतानां तेषां?- वीराणा मित्यादीनि 0 परिवचिट्ठिसु (प्र०)। 0 परिचितस्थिरे (प्र०)। // 339 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy