SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ अष्टमाध्ययनं विमोक्षम्, पञ्चमोद्देशकः सूत्रम् 214 भक्तपरिज्ञास्वरूप: श्रुतस्कन्धः१ // 487 // वा 4 अभिहडं चेतेसि, णो य खलु मे कप्पइ एयप्पगारं असणं वा 4 भोत्तए वा पायए वा, अन्ने वा तहप्पगारे त्ति, कण्ठ्य म्, तदेवं प्रतिषिद्धोऽपि श्रावकसंज्ञिप्रकृतिभद्रकमिथ्यादृष्टीनामन्यतम एवं चिन्तयेत्, तद्यथा-एष तावत् ग्लानो न शक्नोति भिक्षामटितुं न चापरंकञ्चन ब्रवीति तदस्मै प्रतिषिद्धोऽप्यहं केनचिच्छद्मना दास्यामीत्येवमभिसन्धायाहारादिकं ढोकयति, तत्साधुरनेषणीयमितिकृत्वा प्रतिषेधयेत् // 213 // किं च जस्स णं भिक्खुस्स अयं पगप्पे- अहं च खलु पडिन्नतो अपडिन्नत्तेहिं गिलाणो अगिलाणेहिं अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं साइजिस्सामि, अहं वावि खलु अप्पडिन्नत्तो पडिन्नत्तस्स अगिलाणो गिलाणस्स अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाए आह१ परिन्नं अणुक्खिस्सामि आहडं च साइन्जिस्सामि 1, आहह परिन्नं आणक्खिस्सामि आहडं च नो साइन्जिस्सामि 2, आहट्ट परिन्नं नो आणक्खिस्सामि आहडंच साइज्जिस्सामि 3, आहट्ट परिन्नं नो आणक्खिस्सामि आहडंच नो साइजिस्सामि 4 एवं से अहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए सुसमाहियलेसे तत्थावि तस्स कालपरियाए से तत्थ विअंतिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि / / सूत्रम् 214 // 8-5 // विमोक्षाध्ययने पञ्चम उद्देशकः॥ णं इति वाक्यालङ्कारे यस्य भिक्षोः परिहारविशुद्धिकस्य यथालन्दिकस्य वाऽयं- वक्ष्यमाणः प्रकल्प: आचारो भवति, तद्यथा- अहं च खलु चः समुच्चये खलुः वाक्यालङ्कारे अहं क्रियमाणं वैयावृत्त्यमपरैः स्वादयिष्यामि अभिलषिष्यामि, किम्भूतोऽहं? - प्रतिज्ञप्तो- वैयावृत्त्यकरणायापरैरुक्त:- अभिहितो यथा तव वयं वैयावृत्त्यं यथोचितं कुर्म इति, किम्भूतैः परैः?- अप्रतिज्ञप्तैः- अनुक्तैः, किम्भूतोऽहं- ग्लानो- विकृष्टतपसा कर्त्तव्यताऽशक्तो वातादिक्षोभेण वा ग्लान इति, किम्भूतैर // 487 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy