________________ नियुक्तिः पृष्ठः श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 11 // आचाराङ्गसूत्रस्य विषया नुक्रमः 236 2.5 क्रम: विषयः सूत्रम् गृहिभ्यः / |2.5.5 आहारविधिः / 2.5.6 धर्मोपकरणस्या परिग्रहत्वम् / 2.5.7 कामानां कामकामिनश्च स्वरूपम्। 93 प्रतिमोचको बहिरन्तर्ज्ञानवान्, श्रवत्पूतिदेहदर्शनम् / 94 2.5.9 वान्ताशनमायानिषेधः, अविरतिफलं (दधिघटिकाद्रमक धनसार्थवाहदृष्टान्तौ)। 95 2.5.10 अनगारत्वाय बालसङ्गनिषेधः। 96 2.6 द्वितीयाऽध्ययने षष्ठोद्देशक: (लोकेममत्वं 97-105 न कर्तव्यम्) सू०गा०२-३ 2.6.1 अनगारस्य पापकर्माकरणम् / 97 नियुक्ति: पृष्ठ: | क्रम: विषयः सूत्रम् 234 2.6.2 हिंसायामन्यान्यपि पापानि, 235 अनगारस्य कर्मोपशान्तिप्रकारश्च / 98 2.6.3 ममतात्योगे मुनित्वम्। 99 2.6.4 सू०गा० वीरलक्षणम् / सू०गा०२ 237 |2.6.5 सू०गा० स्पर्शेऽसक्तः / नन्दीनिर्विण्णः कर्मच्छेदको मुनिः। सू०गा०३ 2.6.6 रूक्षसेविसम्यक्त्वदर्शिनो वीराः। 100 241 2.6.7 दुर्वसु-सुवसुमुनिलक्षणं लोकसंयोगात्ययः। 101 244 2.6.8 अनन्यदर्शनानन्यारामयो ाप्तिः पूर्णतुच्छयो: 245-259| कथनव्याप्तिश्च / 102 2.6.9 देशकस्य पुरुषादि ज्ञानावश्यकता। - 245 2.6.10 जिनकृताकृतयोः