________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 377 // विरचनया कार्य विदध्यात्, तथा तस्य- गुरोर्निवेशनं- स्थानं यस्यासौ तन्निवेशनः, सदागुरुकुलवासी स्यादिति भावः / तत्र श्रुतस्कन्धः१ गुरुकुले निवसन् किम्भूतः स्यादित्याह- यतमानो- यतनया विहरणशीलो विहारी स्यात्, यतमानः प्राण्युपमर्दनमकुर्वन् पञ्चममध्ययनं लोकसारः, प्रत्युपेक्षणादिकाः क्रियाः कुर्यादिति, किं च- चित्तं- आचार्याभिप्रायस्तेन निपतितुं- क्रियायां प्रवर्तितुं शीलमस्येति चतुर्थोद्देशक: / चित्तनिपाती सदा स्यादिति, तथा गुरोः क्वचिद्गतस्य पन्थानं निर्यातुं- प्रलोकितुं शीलमस्येति पथिनिायी, उपलक्षणं सूत्रम् 159 एकाकिनोचैतत् तेन सुषुप्सोः संस्तारकप्रलोकी बुभुक्षोराहारान्वेषीत्यादिना गुरोराराधकः सदा स्यात्, किं च- परिः- समन्तात् / दोषाः ®गुरोरवग्रहात् पुरतः पृष्ठतो वाऽवस्थानात्सदा कार्यमृतेऽबाह्यः स्याद्, एतस्माच्च सूत्रात्त्रयः ईर्योद्देशका निर्गता इति / किं चक्वचित्कार्यादौ गुर्वादिना प्रेषितः सन् दृष्ट्वा प्राणिनो युगमात्रदृष्टिस्तदुपघातं परिहरन् गच्छेत् // 158 // किं च से अभिक्कममाणे पडिक्कममाणे संकुचमाणे पसारेमाणे विणिवट्टमाणे संपलिमज्जमाणे, एगया गुणसमियस्सरीयओ कायसंफासं समणुचिन्ना एगतिया पाणा उद्दायंति, इहलोगवेयणविजावडियं, जं आउट्टिकयं कंमं तं परिन्नाय विवेगमेइ, एवं से अप्पमाएण विवेगं किट्टइ वेयवी॥सूत्रम् 159 // / स भिक्षुः सदा गुर्वादेशविधायी एतद्व्यापारवान् भवति, तद्यथा- अभिक्रामन्- गच्छन् प्रतिक्रामन्- निवर्तमानः सङ्कचन हस्तपादादिसङ्कोचनतः प्रसारयन् हस्तादीनवयवान् विनिवर्तमान: समस्ताशुभव्यापारात्, सम्यक् परिः-समन्ताद्धस्तपादादीनवयवांस्तन्निक्षेपस्थानानि वा रजोहरणादिना मृजन्- परिमृजन् गुरुकुलवासे वसेदिति सर्वत्र सम्बन्धनीयम्, तत्र निविष्टस्य // 377 // विधि:- भूम्यामेकमूलं व्यवस्थाप्य द्वितीयमुत्क्षिप्य तिष्ठेत्, निश्चलस्थानासहिष्णुतया भूमीं प्रत्युपेक्ष्य प्रमाय॑ च कुक्कुटीविजृम्भितदृष्टान्तेन सङ्कोचयेत्, प्रसारयेद्वा, स्वपन्नपि मयूरवत्स्वपिति, स किलान्यसत्त्वभयादेकपार्श्वशायी सचेतनश्चस्वपिति,