SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 236 // परिग्रहो भवति, मूर्छा परिग्रहः (तत्त्वा० अ०७ सू० 12) इतिवचनात्, तत आत्मानं परिग्रहादपसर्पयन्नुपकरणे तुरगवत् श्रुतस्कन्धः१ मूछौं न कुर्यात्, ननु च यः कश्चिद्धर्मोपकरणाद्यपि परिग्रहो, न स चित्तकालुष्यमृते भवति, तथाहि आत्मीयोपकारिणि राग द्वितीयमध्ययन लोकविजयः, उपघातकारिणि च द्वेषः, ततः परिग्रहे सति रागद्वेषौ नेदिष्ठी, ताभ्यां च कर्मबन्धः, तत् कथं परिग्रहो धर्मोपकरणं?, उक्तं पञ्चमोद्देशकः च- ममाहमिति चैष यावदभिमानदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः / यशःसुखपिपासितैरयमसावनोंत्तरः, परैरपसदः सूत्रम् 92 आहारादिकुतोऽपि कथमप्यपाकृष्यते॥१॥ नैष दोषः, न हि धर्मोपकरणे ममेदमित्येवं साधूनां परिग्रहाग्रहयोगोऽस्ति, तथा ह्यागमः विधिः अवि अप्पणोऽवि देहमि, नायरंति ममाइउं (दशवै० अध्य०६ गा०२२), यदिह परिगृहीतं कर्मबन्धायोपकल्पतेस परिग्रहो, यत्तु / पुनः कर्मनिर्जरणार्थं प्रभवति तत्परिग्रह एव न भवतीति // 91 // आह च___अन्नहाणं पासए परिहरिज्जा, एस मग्गे आयरिएहिं पवेइए, जहित्थ कुसले नोवलिंपिज्जासि त्तिबेमि॥ सूत्रम् 12 // णमिति वाक्यालङ्कारे, अन्यथे त्यन्येन प्रकारेण पश्यकः सन् परिग्रहं परिहरेत्, यथा हि अविदितपरमार्था गृहस्थाः सुखसाधनाय परिग्रहं पश्यन्ति न तथा साधुः, तथाहि अयमस्याशयः- आचार्यसत्कमिदमुपकरणं न ममेति, रागद्वेषमूलत्वात् परिग्रहाग्रहयोगोऽत्र निषेध्यो, न धर्मोपकरणम्, तेन विना संसारार्णवपारागमनादिति, उक्तं च साध्यं यथा कथञ्चित् स्वल्पं कार्यं महच्च न तथेति / प्लवनमृते न हि शक्यं पारं गन्तुं समुद्रस्य॥१॥ अत्र चाहताभासैक्रेटिकैः सह महान्विवादोऽस्तीत्यतो विवक्षितमर्थं तीर्थकराभिप्रायेणापि सिसाधयिषुराह- एस मग्गे इत्यादि, धर्मोपकरणं न परिग्रहायेत्येषः- अनन्तरोक्तो मार्गः आराद्याताः सर्वेहेयधर्मेभ्य इत्यार्याः- तीर्थकृतस्तैः प्रवेदितः कथितो, न तु यथा बोटिकैः कुण्डिका तट्टिका लम्बणिका (c) ततः कथं न परिग्रहो (मु०)। ॐ मसाधनार्थोत्तरैः (प्र०)। (c) एवं (प्र०) ममेदमिति (प्र०)। 0 अप्यात्मनोऽपि देहे नाचरन्ति ममायितुम् / // 236 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy