________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 155 // गतिस्थित्यवगाहलक्षणः, सादिपारिणामिकस्त्वभ्रेन्द्रधनुरादीनां परमाणूनां च वर्णादिगुणान्तरापत्तिरिति गाथातात्पर्यार्थः श्रुतस्कन्धः१ // 181 // उक्तो गुणो, मूलनिक्षेपार्थमाह द्वितीयमध्ययन लोकविजयः, नि०- मूले छक्कं दव्वे ओदइउवएस आइमूलं च / खित्ते काले मूलं भावे मूलं भवे तिविहं // 182 // प्रथमोद्देशकः मूलस्य षोढा निक्षेपो, नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्, नामस्थापने गतार्थे, द्रव्यमूलं ज्ञशरीरभव्यशरीरव्यतिरिक्तं नियुक्तिः |182-183 त्रिधा-औदयिकमूलमुपदेशमूलमादिमूलं चेति, तत्रोदयिकद्रव्यमूलं वृक्षादीनांमूलत्वेन परिणतानि यानि द्रव्याणि, उपदेशमूलं लोकविजय यचिकित्सको रोगप्रतिघातसमर्थं मूलमुपदिशत्यातुरायेति, तच्च पिप्पलीमूलादिकम्, आदिमूलं नाम यद्वक्षादिमूलोत्पत्तावाद्यं गुणमूलानां निक्षेपाः कारणम्, तद्यत् स्थावरनामगोत्रप्रकृतिप्रत्ययान्मूलनिवर्त्तनोत्तरप्रकृतिप्रत्ययाच्च मूलमुत्पद्यते, एतदुक्तं भवति-तेषामौदारिकशरीरत्वेन मूलनिवर्तकानां पुद्गलानामुदयिष्यतां कार्मणं शरीरमाद्यं कारणम्, क्षेत्रमूलं यस्मिन् क्षेत्रे मूलमुत्पद्यते व्याख्यायते / वा, एवं कालमूलमपि, यावन्तं वा कालं मूलमास्ते, भावमूलं तु विधेति गाथार्थः॥१८२॥ तथाहि नि०-ओदइयं उवदिट्ठा आइ तिगं मूलभाव ओदइ। आयरिओ उवदिट्ठा विणयकसायादिओ आई॥१८३॥ भावमूलं त्रिविधं-औदयिकभावमूलं उपदेष्ट्रमूलं आदिमूलं चेति, तत्रौदयिकभावमूलं वनस्पतिकायमूलत्वमनुभवन्नामगोत्रकर्मोदयात् मूलजीव एव, उपदेष्ट्रभावमूलं त्वाचार्य उपदेष्टा, यैः कर्मभिः प्राणिनो मूलत्वेनोत्पद्यन्ते, तेषामपि मोक्षसंसारयोर्वा यदादिभावमूलं तस्य चोपदेष्टेत्येतदेव दर्शयति- विणयकसाआइओ आई तत्र मोक्षस्यादिमूलं ज्ञानदर्शनचारित्रतपऔपचारि 8 // 155 // करूपः पञ्चधा विनयः, तन्मूलत्वान्मोक्षावाप्तेः, तथा चाह विणया णाणं णाणाउ दंसणं दसणाहि चरणं तु / चरणाहिंतो मोक्खो (r) विनयात् ज्ञानं ज्ञानाद्दर्शनं ज्ञानदर्शनाभ्यां चरणं तु / ज्ञानदर्शनचरणेभ्यस्तु मोक्षो मोक्षे सौख्यमनाबाधम् / / 1 / / विणयाओ (प्र०)।