________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 300 // सव्वओ पमत्तस्स भयं, सव्वओ अप्पमत्तस्स नत्थि भयं, जे एगं नामे से बहुं नामे, जे बहुं नामे से एगं नामे, दुक्खं लोगस्स श्रुतस्कन्ध:१ जाणित्ता वंता लोगस्स संजोगंजंति वीरा महाजाणं, परेण परंजंति, नावकंखंति जीवियं // सूत्रम् 124 // तृतीयमध्ययनं शीतोष्णीयं, सर्वतः-सर्वप्रकारेण द्रव्यादिना यद्भयकारि कर्मोपादीयते ततः प्रमत्तस्य मद्यादिप्रमादवतो भयं भीतिः, तद्यथा-प्रमत्तो हि चतुर्थोद्देशक: कर्मोपचिनोति द्रव्यतः सर्वैरात्मप्रदेशैः क्षेत्रतः षड्दिग्व्यवस्थितं कालतोऽनुसमयं भावतो हिंसादिभिः, यदिवा सर्वत्र सर्वतो सूत्रम् 124 कषायवमने भयमिहामुत्र च, एतद्विपरीतस्य च नास्ति भयमिति, आह च- सव्वओ इत्यादि, सर्वतः ऐहिकामुष्मिकापायाद् अप्रमत्तस्य / तीर्थकृदुपदेशः आत्महितेषु जाग्रतो नास्ति भयं संसारापसदात्सकाशात्कर्मणो वा, अप्रमत्तता च कषायाभावाद्भवति, तदभावाच्चाशेषमोहनीयाभावः, ततोऽप्यशेषकर्मक्षयः, तदेवमेकाभावेसति बहूनामभावसम्भवः, एकाभावोऽपि बह्वभावनान्तरीयक इत्येवं गतप्रत्यागतसूत्रेण हेतुहेतुमद्भावं दर्शयितुमाह- जे एग मित्यादि, यो हि प्रवर्द्धमानशुभाध्यवसायाधिरूढकण्डकः एकंअनन्तानुबन्धिनं क्रोधं नामयति क्षपयति स बहूनपि मानादीन्नामयति क्षपयति अप्रत्याख्यानादीन् वा स्वभेदान्नामयति, मोहनीयं चैकं यो नामयति स शेषा अपि प्रकृती मयति, यो वा बहून स्थितिविशेषान्नामयति सोऽनन्तानुबन्धिनमेकं नामयति मोहनीयं वा, तथाहि-एकोनसप्ततिभिर्मोहनीयकोटीकोटिभिः क्षयमुपागताभिः ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणामेकोनत्रिंशद्भिः नामगोत्रयोरेकोनविंशतिभिः शेषकोटीकोट्याऽपि देशोनया मोहनीयक्षपणार्हो भवति, नान्यदेत्यतोऽपदिश्यते यो। बहुनामः स एव परमार्थत एकनाम इति, नाम इति क्षपकोऽभिधीयते उपशामको वा, उपशमश्रेण्याश्रयेणैकबहपशमता बढेकोपशमता वा वाच्येति, तदेवं बढेककाभावमन्तरेण मोहनीयक्षयस्योपशमस्य वाऽभावः, तदभावे च जन्तूना (c) जे एगणामे से बहुणामे, जे बहुणामे से एगणामे (प्र०)। 0 धीरा (मु०)। // 300 //